Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 242
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तदा एतनश्चित्ते कभूच-जगति स्त्रीजातिरेच धन्या । यद्गर्भ जिनचक्रवर्द्धचफ्रिमल-कर्ण-युधिष्ठिर-विक्रम सातवाहनादयो जाताः । सम्प्रत्यपि ईदृशाः सन्ति । तस्मात् श्रीसाम्बश्रीशान्ति ब्रह्मनागआम-दत्तनागडवंश्यश्रीआभूनन्दिनी कुमरा देवी श्लाघ्या। यया एतौ कलियुगमहान्धकारमज्जजिनधर्मप्रकाशनप्रदीपौ ईदृशौ नन्दनौ जाती । इत्येवं चिन्तयतामस्माकं पद्यपादद्वयं वदनादुद्गतम् । जिननमस्कारादि विस्मृतं । पश्चाई तु शृणुत। यत्कुक्षिप्रभवा एते वस्तुपालभवादृशाः॥१॥ सविस्तरतरं व्यारव्यानं कृतम् । लजितः सचिवेन्द्रः । पादोलगित्वा सूरीन क्षमयित्वा चलितः । कोशान्ते ग्राम एक आगात् । तत्र स्नातभुक्तविलिप्तः । तदनु स्वभृत्यं सचिवभेकमाकार्य आदिक्षत् । इयं वाहिनी हेमसहस्रदशवदरकयुक् सूरिभ्यो मठे देयाःगतो मन्त्रिसेवकस्तत्र । भाषिताः सूरयः। मन्त्रिदत्तमिदमवधार्यतां । आचार्टष्टम् । अश्वमारुह्य भटशतोल्लालितकृपाणजलप्लावितरवास्तत्र गताः, यत्र श्रीवस्तुपालः। उदितश्च तैः-"मन्त्रिन् ! किमहमुचितभाषी चारणः ? । किं वा बन्दी ?। किन्तु सर्वसिद्धान्तपारगः तम्या जैनमूरिः। मया मनःप्रमोदन यद् वः उपश्लोकनमुक्तं तन्मूल्यभूतामिमां वो दत्तिं कथं गृहामि । न मयेदं वित्तायाभिहितम् । किन्त्विदं अन्तर्मनसं ध्यात्वा भणितम् । यथाऽद्यापि जयति जिनपतिमनं तीर्थकृतारक For Private And Personal

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283