________________
३२४
चन्द्रराजचरित्रम् 'राजन दण्ड्येयमनाविलस्व- ३ १५१ | राज्ञा सर्व समालोक्य १ ३९६ 'राजन्! पुत्रोऽस्तु विविधै- २ १७३ | राज्ञी गुणावली 'राजन्! रात्रिरियं यावत् . २ ४०६ / राजी तस्मिन् गते शोक- १ १८० 'राजन्! सिंहलनामाऽस्ति २ १९५ | राज्ञी वीरमती चित्ते १ १०९ राजमार्गेऽथ यान्तं २ ३३९ | राज्यं सदैव दुःखाय १ २३५ राजा खगोऽभूत् पदमस्य ३ ८१ | राज्यगर्वाद् युवत्वाद् वा १ २५० राजाज्ञया ते परिगृह्य बालां ३ १५६ / राज्यासनं समधितिष्ठति यत्र ४ ३२ राजा तदीयं वचनं निशम्य ३ २१९ | रात्रिंदिवं प्रीतिपरीतचित्ता ३ ८९ राजा तदीयं वचनं निशम्य ३ २२६ | रात्रिः प्रभातकल्पाऽतो १ २०० राजा तद्वचनं श्रुत्वा- २ ४७३ रात्रिन्दिवं गिरिणदीव न ४ १२ राजा तामबलां मत्वा- १ ३९१ | रात्रिमात्रप्रसङ्गेन
२ ४७४ राजा तेभ्यो ददौ वित्त- २ १७७ रात्रेर्यामे गते पुत्रस्- १ ३५४ राजा दध्यो 'वीरमती
रात्रौ मया जागरितं, न तेऽ- ३ ४ राजानं स्वपतिं मत्वा १ ७२ | 'रात्रो वृष्टिरभूत् तस्मा- २ ४६६ राजा न तेषां वचनं शृणोति ३ १५३ | रामादिककृतोद्धारा १ ४३४ राजानमूचेऽथ नटोऽपि गुह्य- ६ ३६ रुदत्यसो तत्र जगाद तार- ३ १९१ राजाऽपि तनयं वीर- १ २४३ | ‘रे किं त्वयेदं कृतमद्य निन्द्यं ६ ७६ राजाऽपि शितमादाय १ ३८३ "रे दूत! ते किमु वदामि त्वयि ४ ७७ राजाऽप्यपरमातुस्त
रे निघृण! दुराचार! राजा वीरमती शश्वन
"रे पाप! कस्मात् तनयां ६ १३६ राजा वैषयिकं सौख्यं १ १०७ राजा सर्वं समाचख्यौ
लाक्षारञ्जितपादैका २ ३४१ राजाऽस्मान् मन्दिरेऽमुष्मिन् २ ३१९ लक्षेण वा ते वचसो न चाहं ३ ३६ राजोवाच 'कथं तुष्टा
२ १६५
लावण्यराशिः परिदृश्यते स्म ३ १३३ राजोवाच 'कुमारीयं २ २०१ लावण्यवत्याकृतिरस्ति, नो ते ३ १९० राजोवाच 'यदुक्तं ते २ ५२२ | लीलावतीं प्रातरुपेत्य तन्मुखा- ७ ११९ राजोवाच 'यथा शुक्ती
लीलावती साऽऽगमनं च ७ ९६ राज्ञः पुरो गतास्तेऽथ २ २९७ राज्ञा नटात्तं कृकवाकुमने ६ २ । 'वक्तव्यतामञ्चति नो प्रवृत्ति- ३ १३४