Book Title: Bruhat Stavanavali
Author(s): Prachin Pustakoddhar Fund
Publisher: Prachin Pustakoddhar Fund
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३२६) ॥ अथ श्रीसरस्वती स्तोत्रं लिख्यते ॥ ॥ वाग्वादिनि नमस्तुन्यं । वीणापुस्तकधारिणी । मह्यं देहि वरं नित्यं । हृदयेषु प्रमोदतः॥१॥ कास्मीरममनी देवी। हंस स्कंध सवाहने । ममाझानविनाशाय । कवित्वं देहि मे वरं ॥२॥ जयत्वं विजयादेवी कवीनां मोहकारिणी। देहिमे ज्ञानविज्ञानं । वाग्वादिनि सरस्वति ॥३॥ ॐ श्री श्री जगवति देवि । श्रीदेहि वरानने । वांचितार्थ प्रदात्रीच । वद वद वाग्वादिनी नमः ॥ लाजापेन मंत्रोयं । गणित्वैकादशाचाम्लैः इति स्तुता महादेवी । सर्वसिधिप्रदायिका ॥५॥ इदं स्तोत्रं पवित्रं च । ये पति नरः सदा । तस्य नश्यति मूढत्वं । प्राप्नोति मंगलावलीं॥६॥ सरस्वतिस्तोत्र मिदम् पवित्रं । गुणै गरिष्ठं निजमंत्रगर्जितं । पति ये रम्यमहर्निशं जना । खजति ते निर्मलबुद्धिमंदिरं ॥७॥ इति सरस्वतीस्तोत्रं संपूर्णम् ॥
॥ अथास्य ग्रंथस्य प्रशस्तिः लिख्यते ॥ ॥ ख्यातोऽष्टापद पर्वतो गजपद सम्मेत शैलानिधः। श्रीमान् रैवतकः प्रसिद्ध महिमा शत्रुजयो मंम्पः॥वैजारः कनकाचलोऽबुंदगिरिश्रीचित्रकूटादयास्तत्र श्रीशषनादयो जिनवराः कुर्वन्तु वो मंगलं ॥१॥ सिरि पुमरीक गोयम पमुहा । गणहर गुणसंपन्न। प्रहऊलीनेप्रणमतां चवदेसे बावन्न ॥२॥दासाऽनुदासा श्व सर्वदेवा । यदीयपादाऽनतले लुवन्ति ॥ मरुस्थली कहपतरुः सजीयाद् । युगप्रधानो जिनदत्तसूरिः॥३॥ सिद्धांतसिंधुः जगदेकबंधुः युगप्रधानःप्रनुतांदधानः।कल्याणकोटिः प्रकटीकरोतु ।सूरीश्वरो श्रीजिननसूरिः ॥४॥ पत्रिंशत्रुणरमनीरनिलयाः श्रीशं
For Private And Personal Use Only

Page Navigation
1 ... 341 342 343 344 345