Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi

View full book text
Previous | Next

Page 455
________________ पतीया पाये तृतीयपाद -एकादश पादोपसहार .१६५ (५) 'गुणसापारम्पतेय" ३६३२६४ (१२३) इत्पत्र मयमा-तपदामापात् च-काराच नाम्य अधिकारमा फत्तम् । चतुर्यसामान्यनियमाव: ५४पिरोपनियमाघ । (५) "न या ततमहमापाते" ३२३६५ (४२२) इत्यत्र प्रथमान्तपदामावात् वा शब्दयोगाय नाम्य अधिकरणार मफत्वम् । चतुर्धमामान्यनियमात् ५४विनियमाघ । मत्व-श्रीपति-पम-गाप्येषु अधिकरणम्य रचनाया दोप । माध्यस्य चत्वारिंशदधिकरणम्, मीपते मापिनाधिकरणमा मस्य पचविंशाधिकरणम् इति विशे५ ।। (६) दर्शनाप" ३३६६ (४२५) इत्यत्र प्रयमा-तपदामापात च-योगाय नास्प अधिकरणामत्वम् । चतुर्धमामान्यनियमात ५४पिरोपनियमाघ । पादरोपात अत्रय अधिकरणसमातिग। फादन-पादोपसहार इदाना द्रव्यम् अनेन निमन्येन मम्मिन् पादे अधिकरणम्य रचनाया (१) फति की साध नियमा भत्र सहलिता । (२) फति च दोपा फस्य मा यस्य फर्य सा । (३) फाप युतय पंच सूत्ररुपनीयत्वेन गृहीता । (१) उपजीभ्ययुतिन कीसी च पासगति सगिता इति । पते पवार विपया अपस्तात् फ्रमेण मदन्ते, तत्र प्रथम तावत् (१) कति कीसाथ निपया अत्र सलिता अत्र एक ण्य नियम सालित , यथाન્નતિ નિયમ– ઘનત-કમાન્તપદાન યાત-નક્ષત્ત્વ ન બષિારણા " 1 पतवर्ष पूर्वधिकस मरणात् स्पात् मिया मानसपत्" ३३॥४५ सूत्र द्रष्टव्यम् । अधुना द्रष्टप्यम् (२) फति च दोपा क य भाप्यस्य कयं सचा तत्र ३२२ अपिकरणे रा-नि-धीच प्येषु “उपसहारोऽयमिदाद विपिरोपवत् समाने घ" ३।३।५ इति स्ने अधिकरणस्य भरचनाया दोप । ३३ अधिकरणे मध्य-पसभाप्ययो “भन्ययाप वादिति चेन्यपिशेपार" २।३१६ इति सूत्रे अधिकरणम्य रचनायो दोप। __३३१४ अधिकरणे रा-नि-श्रीप-ध-भाप्येष 'स्यान्य समजसम्" ३९ इति सूत्रे अभिफरणम्य भरचनाय दोप । ' २५ अधिकरणे पसममाप्ये “सभिवादन्यत्रभे” ३१३३१० इति सूत्रे मनिकरणस्म रचनामा दोष ।

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555