Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
१८०
- सच्चित्रनिर्मापणम् ।
भुवनभानवीयमहाकाव्ये अभक्ष्यत्यागिनोष्णोद
તેણે અભક્ષ્ય છોડ્યું, ઉકાળેલું પાણી પીવાનું पायिनाऽहो स्वकन्यकाः ।
શરૂ કર્યું. આમ જેન તો થયો.. પણ આટલું જ दीक्षिताः, स कदापि ना
નહીં. પોતાની દીકરીઓને દીક્ષા અપાવી. કદી ય ऽभुङ्क्त जिनार्चनं विना ।।४३॥ તે ભગવાનની પૂજા વિના જમતો નહી. ll૪all
wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
चेतनम् मनः करोति सान्निध्या-दुपाधिः स्फटिकं यथेति इति चेत् ? न, कथञ्चित् सक्रियत्वमन्तरेण प्रकृत्युपधानेऽपि तस्याऽन्यथारूपत्वानुपपत्तेः । अप्रच्युतप्राचीनस्वरूपस्य च भोक्तृत्वव्यपदेशानर्हत्वात् । तत्प्रच्यवे च प्राक्तनरूपत्यागेनोत्तररूपाध्यासितया सक्रियत्वं हठादायातम् ।
अस्य स्फटिकदृष्टान्तोऽपि न साधीयान । यतस्तत्राऽपि जपाकुसुमादिच्छायापरमाणुप्रारब्धप्रतिबिम्बाख्यद्रव्याऽऽधारतारूपपरिणामाऽऽविर्भावादेव रक्तादिव्यपदेशः, सर्वथाऽप्यविचलितरूपस्य तादृशव्यपदेशाऽनर्हत्वात्, न खल्वाम्रफलादौ जपाकुसुमादिसान्निध्येऽपि तथाविधपरिणामाऽऽविर्भूतिं विना रक्तादिव्यपदेशं कश्चिल्लौकिक: परीक्षको वा प्रवर्तयति । तन्नाऽक्रियस्य भोक्तृत्वं युज्यत इति सिद्धं पुरुषस्य कर्तृत्वमिति स्पष्टं स्याद्वादरत्नाकरे ।।पृ.१०९४ ।। इतश्च तत्प्रतिबिम्बानुपपत्तिः, अमूर्त्तत्वात् । छायावन्मूर्त्तद्रव्येणैव हि प्रतिबिम्बाख्यं स्वाऽऽकारं भास्वरद्रव्योपादानं द्रव्यमारभ्यते, तथा चार्षम् - 'सामा उ दिया छाया अभासुरगया णिसिं तु कालाभा । सच्चेह भासुरगया सदेहवण्णा मुणेयव्वा' त्ति प्रज्ञापनासूत्रे ।।३०५-२।। ___ युक्तं चैतत् अन्यथेदंत्वावच्छेदेन मुखभेदग्रहाऽभावात् । इदं मुखमिति प्रतीतेः, कथञ्चिदुपपादनेऽपि ‘इदं मुखप्रतिबिम्ब मिति प्रतीतेः कथमप्युपपादयितुमशक्यत्वात् । मुखभ्रमाधिष्ठानत्वरूपमुखप्रतिबिम्बस्य प्रागेवाऽग्रहात्,' आदर्श मुखप्रतिबिम्बमित्याधाराधेयभावाध्यवसायानुपपत्तेश्च । एतेन 'मुखे बिम्बत्वमिवादर्श एव प्रतिबिम्बत्वं मुखसान्निध्यदोषाऽभावादिसामग्र्याऽभिव्यज्यत' इति निरस्तम्, बिम्बोत्कर्षानुपपत्तेः, प्रतिबिम्बत्वाऽग्राहकसामग्र्या एवादर्शभेदभ्रमहेतुत्वेन ‘अयं नाऽऽदर्श:, किन्तु मुखप्रतिबिम्ब' मिति सार्वजनीनानुभवानुपपत्तेश्च । न च प्रतिबिम्बस्य द्रव्यत्वे सावधिकत्वानुपपत्तिः, प्रतिबिम्बधर्मस्यैव महत्त्ववत् सावधिकत्वात्। न चाश्रयनाशे तन्नाशाऽनुपपत्तिः, बिम्बसन्निधाननिमित्तजनितस्य तस्य तन्नाशेनैव नाशसम्भवात्, न चैवमनन्तप्रतिबिम्बोत्पत्तिनाशादिकल्पने गौरवम्, सादृश्यातिरिक्तानन्तदोषादिकल्पने तवैव गौरवात्, अनुभवाऽपलापाच्च ।
तस्मादात्मनो बुद्धौ बिम्बतयोपाधितया वाऽमूर्तत्वान्न स्वोपरागजनकत्वम् । तत्त्वे वा कथमात्मनोऽकारणत्वम् ? कथं वा तदुपरागस्याऽनिर्वचनीयस्य असतो वा स्वीकारे नौपनिषद्बौद्धमतप्रवेश: ?, अथ न पुरुषजन्यः पुरुषोपरागः, किन्तु पुरुषभेदाऽग्रहात् असत एव तस्योत्पत्तिः, सदुपरागेण भानाच्च नाऽसत्ख्यातिरिति चेत् ? गतं तर्हि सत्कार्यवादेन । बुद्धौ सन्नेव पुरुषोपराग: कदाचिदाविर्भवतीति चेत् ? तर्हि बुद्ध्युत्पत्तेः पूर्वं पुरुषस्यानुपरक्ततया मोक्ष: स्यात्, प्रकृतेः साधारणत्वेनाऽनुपरञ्जकत्वादित्युक्तं स्याद्वादकल्पलतायाम् ।
एतेन तत्राहमन्तःकरणं भोक्ता, भोक्ता नाम साक्षित्वमिति साङ्ख्यपरिभाषोक्तिरपि परास्ता, अनुपपत्तेः, माता च वन्ध्या चेतिवत् ।
तस्मादकामेनाऽप्यस्य कर्तृत्वं भोक्तृत्वं चाभ्युपेयम् । उक्तं च न्यायावतारे 'प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान ।
स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मक' इति ।।३१।। तदाह स्वरूपसम्बोधनकारः - ‘कर्ता यः कर्मणां भोक्ता तत्फलानां स एव तु ।' इति ।
यच्चोक्तं प्रकृतेरेव संसरणादि तदपि दुर्घटम, तस्याः सर्वथैकस्वभावत्वात्, नित्यत्वात्, क्रियान्तरविरहात् । प्रकृतिपुरुषान्यथाख्यातिरूपो हि व्यापारः पुरुषस्यैव इति तस्यैव मोक्ष उचितः, तदुक्तम् – 'एकान्तेनैकरूपाया नित्यायाश्च न सर्वथा।
[ श्रीपूज्यकर्तृता-साङ्ख्यसङ्ख्यासमीक्षा

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252