Book Title: Bhisshaka Karma Siddhi
Author(s): Ramnath Dwivedi
Publisher: Ramnath Dwivedi
View full book text
________________ 726 अचार्यपरम्परा प्रशस्ति सत्ये च सत्यव्रततुल्यशौर्यः सहिष्णुतायां क्षमयैव तुल्यः / / भयेन यस्य प्रणतिर्न संभवा उप्रेषु यः कालसमो महोग्रधीः / नतेपु यः सान्त्वनदानमानैरेकः शरण्येषु च दीनवत्सल.॥ जये कठोरप्रियता प्रसिद्धा भावस्वभावानियताच पित्तात् / दुरवीर्यः समिती प्रकृष्टा शास्त्रे मतिर्यस्य सनातनीष्टा / / सुदुर्लभैरहगुणैस्समुच्छितैर्न विक्रिया यस्य मनाक चरित्रे | अभूतपूर्व सहजे स्वभावे सदा स्थितत्वाद् विगतस्मयत्वात् / / शास्त्रैः समुद्धैरभिमानवर्जितै लोपि स्वस्याप्यथ लोकचातुरी / आडम्बरं शारदवारिदोपमं ख्यात सदा लाघवमात्रकारणम् / / समाजसेवाव्रतमास्थितेऽपि यद् नासंभवा मानयशोमुखा गुणाः / परोपकारे निरतेऽपि तस्मिन्नानाप्तसर्वाऽपि सशास्त्रवैदुपी॥ अनुग्रहार्थं त्वथ देहिनां कृते चिकित्सिते ब्राह्मणवृत्तिमाश्रिते / अहर्निशं तत्परभावराशिभिय॑स्तेऽपि काव्यप्रियतारसज्ञता / / प्रोचुर्यञ्चरकर्पयः स्फुटतया तव्याहरन्तः स्वयं सूक्ष्मा दोपहितक्षणप्रकृतिभूसात्स्याद्यवस्थास्तथा / साध्यासाध्यविवेकहेतुसहितैर्लिङ्गैश्च सम्प्राप्तिभि नर्नाडी ग्यमुलतः स्पृशन्ननुपदं वेदाऽद्वितीयो गुरु / / इत्थं सोऽत्र निजा कुलस्थितिकरी कीत्तिञ्च सम्पादयंस्तन्वन् दिक्षु दशस्वपि स्थितिमती विद्यां सुदिव्यां शिवाम् | राज्येशेन पुरस्कृताञ्च पदवीं मानादिभिर्नन्दितः प्राप्तो पद्मविभूपणाभिधपदं राष्ट्रेशवैद्ये स्थितिम् / / सम्पद्युतोऽपि गुरुमानयुतोऽपि शश्वत् स्वाराधयानविरतं त्रिजगत्प्रसूं स्वाम् / तस्याः प्रसादममल नितरां प्रविन्दन् प्रापञ्च विश्वविदितां विशदां स्वकीर्तिम् / / श्रीयुक्तादनमोलतः प्रकटितो मातुः पराज्योतिषो जैमिन्यार्पभवद्विवेदिकुलजः क्षेत्रे भृगोः पावने / एतं बन्धमलं व्यधादनुदिनं भक्त्यानतः श्रीरमानाथः स्नातक एप वैद्यकनये विश्वेशपुर्या वसन् /

Page Navigation
1 ... 777 778 779