Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 179
________________ Shri Mahavir Jain Aradhana Kendra *++++**+++*9**++******+******++ www.bobatirth.org. सप्त द्वयोर्मानं, षडूर्ध्वं नाकिषु द्वयोः || २३१ ।। द्वयोस्ततः पञ्चहस्ता-बत्वारःस्युस्ततोद्वयोः । त्रयोहस्ता द्वयोरूर्ध्व-मूर्द्धमाभ्यां द्वयोस्त्रयः ।। २३२ ।। इति द्वादशकल्पाना - मूर्द्ध ग्रैवेयकेष्वपि । अधःस्थेषुकरौ द्वौच, द्वौमध्येपूर्ध्वगेषु च ॥ २३३ ॥ त्रिषुतावत्करौ तेभ्यः, परेहस्तप्रमासुराः । सौधर्मेशानयोरायुः- स्थितिद्वौ सागरोपमौ ॥ २३४ ॥ सनत्कुमारमाहेन्द्र-कन्पयोः सप्तसागराः । ब्रह्मकम्पेस्थितिर्ज्ञेया, दशैवसागरोपमाः ॥ २३५ ॥ चतुर्दशाऽऽयुर्मानञ्च, लान्तकस्थायिनां मतम् । सप्तदशैव संप्रोक्ता महाशुक्रेस्थितिस्तथा ॥ २३६ ॥ अष्टादश सहस्रारे, निश्चिता आयुषः स्थितिः । एको न विंशतिर्नून, - मानते वर्णिता जिनैः ॥ २३७ ॥ विंशतिः प्राणते प्रोक्ता, चैकविंशतिरारणे । द्वाविंशतिः स्थितिर्ज्ञेया, प्राज्ञैरच्युतकल्पके ॥ २३८ ॥ सर्वार्थसिद्धिपर्यन्तेष्वतो ग्रैवेयकादिषु । एकैको वर्धते ताव द्यावत्रिंशत्त्रयाऽधिका ॥ २३६ ॥ वैमानिकविमानानां क्रमात्संख्याऽभिधीयते । विमानलक्षाः सौधर्मे, द्वात्रिंशत्रिदिवौकसाम् ॥ २४० ॥ ऐशानसनत्कुमार- माहेन्द्रब्रह्मणामपि । श्रष्टाविंशतिर्द्वादशा-ष्टौचत्वारः क्रमेण तु ।। २४१ ॥ लचार्द्ध लान्तके शुक्रे, चत्वारिंशत्सहस्रकाः । षट्सहस्राः सहस्रारे, युगले तु चतुःशती ॥२४२॥ त्रिशत्यारणाऽच्युतयो - राज्ये ग्रैवेयकत्रिके । शतमेकादशाग्रं तु मध्ये सप्तोत्तरं पुनः ॥२४३ || विमानानांशतंत्वेक-मन्त्य ग्रैवेयकत्रि के अनुत्तर विमानानि पञ्चैव हि भवन्त्यथ ॥ २४४ ॥ एवं देवविमानानां लक्षाऽशीतिश्चतुर्युता । सप्तनवति सहस्रा - स्त्रयोविंशतिरेव च ॥ २४५॥ श्रमराणांविमानास्तु, निष्पङ्कमल धूलयः । रत्नराजिमयाचित्र संस्थाना मार्दवान्विताः ॥२४६॥ दीप्तिमन्तः श्रिया जुष्टा, - दीव्योल्लोचैश्च शालिनः । रचिताः किङ्करामयैः, कलिताश्चित्रतोरणैः ॥ २४७ ॥ गोशीर्षचन्दनरसैः, श्लक्ष्णैः सौरभ्यदायिनः । नानावर्णसुपुष्पाणां, मालाभिर्भूषिताऽन्तराः || २४८ || दह्यमानाऽगरुचोद - धूपधूमसुग For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir R++******++******++*O**

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230