Book Title: Bhavbhavna Prakaran Part 02
Author(s): Sumtishekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
૨૭૧
ભવ ભાવના પ્રકરણ ભાગ- ૨
शा १३४
पाहावाश
पजंते उववासं, करेइ इय होति पिंडियाइं इहं । चत्तारि तवदिणाणं, सयाइं सगउगअहियाइं ।।४।। एगढेि पारणया, सव्वेगत्तेण वरिसमेगं च । छम्मासा अट्ठारस, दिणाइं पारणयभेएण ।।५।। एवं पि चउब्भेयं, वोच्छिन्नं सुप्पइट्ठियमुणम्मि । जमिमम्मि अपच्छिमओ, सो छिय वीरेण वागरिओ ।। इह प्रमुखग्रहणादन्येऽप्यपर्यन्तास्तपोविशेषाः सन्ति, तेष्वपि मध्ये हा विनेयजनानुग्रहार्थं केचिद् दर्श्यन्ते-तत्र
भद्रतपः प्रोच्यते, एतदपि लघुबृहद्भेदतो विभेदं, तत्र नवलध्वित्थमवसेयं-एक्क दुग तिन्नि चउरो पंचुववासेहिं होइ पढमलया । तिन्नि चउ पंच एक्को उववासद्गेण बीया उ ।।१।। पण एक दोनि तिन्नि य उववासचउक्कएण तइयलया । दो तिन्नि चउर पंच य एक्कुववासे चउत्थलया ।।२।। पंचमलयाइ चउरो पण एक्कग दोनि तिनि उववासा । पणमसत्तरि उववासा सव्वे पणवीस पारणया ।।३।। अत्र स्थापना-तिर्यग् ऊर्ध्वकोणेषु च गण्यमानेऽस्मिन् सर्वतः पंचदशागच्छन्तीति, सर्वतो भद्रमप्येतदुच्यते, तदेवं लघु प्रतिपादितम् । ...
अथ तदेव बृहत् प्रतिपाद्यते-एक्कग दुग तिग चउरो पंच छ सत्तोववास पढमलया । चउ पंच छ सत्तेगो दो तित्ववास बीया उ ।।१।। सत्तेग दोनि तिनि य चउ पण छहिं चेव होइ तइयलया । तिग चउ पंचमेहि पंचमिया । दुग तिग चउ पण छ छिय सत्तेक्वगएहिं छट्ठी उ ।।४।। पण छ व सत्त एक्कग दुग तिग चउरोववास सत्तमिया । छन्नउयसयं इह तवदिणाण गुणपन्न पारणया ।।५।। इह स्थापना - २
अथ भद्रोत्तरं च तपः प्रतिपाद्यते, पंचग छ् सत्त अट्ठ य नवोववासेहिं होइ पढमलया । अट्ठ नव पंच छञ्च १२ शयय सत्तुववासेहिं बीया उ ।।१ छ व सत्त अट्ट य नव पंचहिं चेव होइ तइयलया। नव पवाजाशशन पंच छश्च सत्तहिं उव्वासेहिं चउत्थी उ ।।२।। पंचमलयाइ सत्त य उववास . अट्ठ नव य पण छक्कं । तवदिवसा पणसत्तरसयमिह पणवीस पारणया ।।३।।
अत्र स्थापना पावापार एतेष्वपि भद्रमहाभद्रभद्रोत्तरेषु पारणकमेदाशातुर्विध्यं द्रष्टव्यमिति ।
अथ आचाम्ल-बजटायर वर्धमानकं तपः प्रोच्यते, अथ प्रथममाचाम्लमलवणकांजिकमिश्रोदनाभ्यवहारलक्षणं विधीयते, ततश्चतुर्थ, निरपान ततश्च द्वे आचाम्ले पुनश्चतुर्थं, त्रीण्याचाम्लानि पुनश्चतुर्थं, चत्वार्याचाम्लानि पुनश्चतुर्थ, पंचाऽऽचाम्लानि एवं चतुर्थांतान्येकोत्तरवृद्ध्या तावदाचाम्लानि वर्द्धनीयानि यावच्छतमाचाम्लानां कृत्वा चतुर्थ करोति, इह च सर्वसंख्यानतः शतं चतुर्थानां, पंचाशदधिकानि पंचसहस्राण्याचाम्लानां, उभयमीलने चतुर्दशभिर्वर्षस्त्रिभिर्मासैः चतुर्विशत्या च दिनैः सर्वमिदमतिक्रामति ।
अथ सप्तसप्तमिकाद्याश्चतस्त्रः प्रतिमाः प्रतिपाद्यन्ते, तद्यथा-सप्तसप्तमिका अष्टाष्टमिका नवनवमिका दशदशमिका चेति, अत्र आद्या सप्तसप्तमिका क्रियते, एकोनपंचाशदिनानीत्यर्थः, तत्राद्यसप्तके प्रतिदिनमैकैका दर्तिर्गृह्यते, द्वितीयसप्तके तु प्रतिदिनं दत्तिद्वयं, तृतीयसप्तके प्रतिदिवसं दत्तित्रयं, चतुर्थसप्तके दत्तिचतुष्टयं, एवमेकैकदत्तिवृद्ध्या तावनेयं यावत् सप्तमसप्तके प्रत्यहं दत्तिसप्तकं ग्राह्यं, अत्र स्थापना- [000000७ द्वितीयाऽष्टाष्टमिका, अष्टो अष्टकाः क्रियन्ते, चतुःषष्टिदिनानीत्यर्थः, अत्रापि प्रथमाष्टके प्रतिदिन- मेकैका दत्तिर्गृह्यते, द्वितीयाष्टके द्वे वे,
६५/६७८

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348