Book Title: Bhartuhari Shataktrayam Satik
Author(s): 
Publisher: Kisandas

View full book text
Previous | Next

Page 99
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir हन्तहर्षे। हरिः सहपरिचयः संवासः फलैरन्योरत्तिरन्न रत्तिः। प्रतिनदिन दीन दीसत्सुयी सहवनं भवति॥य थासत्पुरी निवासिनां चोरादिमयराहित्येन सर्वभोगप्राप्तिः एवं हमक्तिस्एह्यतामपियनंन यशहित्येन सुख पदमा वस्पष्टम् शय्येति । यैः सेवयान्जलिः शिरसिनच६ः। त्त्यर्थ स्त्रीकृत सेवया हेतुनारर्जस्तमो युतानामये योम्येयमा ज्ञेति स्वीकारपूर्वकम् शिरसि हस्तमथा वितिविस्वतोर्थः । परमेश्वराः काडू· सलीयाभावात् अन्यस्परम्।छाया स्थितिः पुण्ये रण्ये सहपरिचयोहन्त हरिणैः फलैरन्धोवृत्तिः प्रतिनदिघतल्पानि रमरः । इतीयंसामग्री नय तिहरभक्ति सहयतां वनं वैसत्पुय्यीः सहज्ञामुपशान्तकमन साम्॥७३॥ शय्याशैलशिला गृहं गिरिगुहा वस्त्रे तरूणांखचः सारङ्गाः सुह दोननुतितिरुहांइतिः फलैः कोमलैः॥येयानिर्भरम म्बुयानमुचितं रत्ये चविद्याङ्गनामन्यते परमेश्वराः शिरसियेर्वोन सेवाञ्जलिः॥ २७४शानामनदीमनोरथजलात ष्णा तरङ्गाकुला रागग्राहवतीवितर्क विहगावैर्यडु मध्वं सिनी ॥ मोहावर्तसुस्त रातिगहना मोड गचिन्तातरीतस्याः पारगता विशुद्ध मनसोनन्दंतियोगेश्वराः॥रण्या 'शानामान दी वर्तते। तस्याः पारंपर सरणसी मानभतिकम्य गता आशा गन्ध रहितायो गेम्स: नन्दन्ति श्रानन्दप्राशुवन्ति अत्रयोगिनामङ्गल जनसा श्रा कारख्या तिरुशा। मनौश्याः मदिसः धनिक श्चागमिष्यनिनर्हिपरोपकारंतमुपदिश्य मयं कारथिव्यामीत्येवंभूताः। र अन्यः सः श्रागमिष्यति चेतमुपदिश्यमउनिर्वाहार्थ माजी वनं कारयिष्यामीत्येवंभूतागमः को हः शिष्यादिनावितकी: For Private and Personal Use Only

Loading...

Page Navigation
1 ... 97 98 99 100 101 102