Book Title: Bharatiya Sanskriti Ke Vikas Me Jain Vangamay Ka Avdan Part 02
Author(s): Nemichandra Shastri, Rajaram Jain, Devendrakumar Shastri
Publisher: Prachya Shraman Bharati
View full book text ________________
४०२
भारतीय संस्कृतिके विकासमें जैन वाङ्मयका अवदान विज्ञाय शास्त्रमलमार्यभटप्रणीतं तन्त्राणि यद्यपि कृतानि तदीयशिष्यैः । कर्मक्रमो न खलु सम्यगुदीरितस्तैः कर्म ब्रवीम्यहमतः क्रमशस्तु सूक्तम् ॥
बृहत्संहितायां कुशलदैवज्ञाय प्रतिपादितयोग्यतायां क्षेत्रगणितस्य विशेषतः त्रिभुज. गणितस्य ज्ञानमावश्यकं कथितमस्ति । लिखितमस्ति
"तत्र ग्रहगणिते पोलिशरोमकवाशिष्ठसौरपैतामहेषु पञ्चष्वेतेषु सिद्धान्तेषु युगवर्षायनर्तुमासपक्षाहोरात्रयाममुहूर्त्तनाडीविनाडी प्राणत्रुटित्रुठ्य वयवाद्यस्य कालस्य क्षेत्रस्य च वेत्ता ।
चतुण्णां च मासानां सौरसावननाक्षत्रचान्द्राणामधिमासकावसम्भवस्य च कारणाभिज्ञः
षष्ट्यब्दयुगवर्षमासदिनहोराधिपतीनां प्रतिपत्तिविच्छेदवित् । सौरादीनाञ्च मानानां सदृशासदृशयोग्यायोग्यत्वप्रतिपादनपटुः ।।
सिद्धान्तभेदेऽप्ययननिवृत्ती प्रत्यक्षं सममण्डलरेखासम्प्रयोगादिम्युदितांशकानाञ्च छाया जलयन्त्रदृग्गणितसाम्येन प्रतिपादनकुशलः सूर्यादीनाञ्च ग्रहाणां शीघ्रमन्दयाम्योत्तरनीचोच्चगतिकारणाभिज्ञः ।
एतेनोद्धरणेन स्पष्टमस्ति यत् त्रिभुजस्य तदवयवानाञ्च परिज्ञानं परमावश्यकमासीत् । एतद्विना न ग्रहगणितस्य ज्ञानं सम्भवमासीत्, न च लौकिकविषयाणामेव । वराहमिहिरानन्तरं प्रतिभावान् गणितज्ञः ब्रह्मगुप्तो बभूव। तज्जन्म पञ्चनदप्रदेशे भिलनालनामकस्थाने ५५८ खीष्टाब्देऽभूत् । त्रिंशत्वर्षीयायामवस्थायां तेन 'ब्रह्मस्फुटसिद्धान्त' नामकग्रन्थस्य प्रणयनमकारि । सप्तषष्टि-वर्षीये वयसि 'खण्डखाद्य' नामकग्रन्थोऽनेन प्रणीतः । ब्रह्मस्फुटसिद्धान्ते त्रिभुजस्य भेद-प्रभेदानां तथा तेषां गणितविधीनां वर्णनं कृतमस्ति । शकसंवत्सरे चतुरशीत्युत्तरपञ्चशतसंख्याक मुजालेन लघुमानसग्रन्थो व्यरचि । यस्मिन् ग्रन्थे सूर्यग्रहण-चन्द्रग्रहण
शृंगोन्नति-ग्रहयुति-प्रभृत्यष्टाधिकारेषु त्रिभुजगणितस्य सिद्धान्तानामपि समावेशः कुतो विद्यते । समत्रिभुज-विषमत्रिभुजयोरनेकविधयो निरूपिताः सन्ति ।
खीष्टाब्दस्य नवमशताब्दे महावीराचार्येण गणितसारसंग्रहनामकग्रन्थो लिखितः । अस्य ग्रन्थस्यादी कथितमस्ति यत् कामतन्त्रार्थशास्त्र-गांधर्व-नाटक-सूपशास्त्र-वैद्यक-वास्तुविद्याछन्दोऽलंकार-काव्य-तर्क-व्याकरण-कलागुणादिविषयेषु गणितस्य परमावश्यकता भवति तथा गणिते परिकर्माष्टकेण सह त्रिभुजगणितस्य वृत्तगणितस्य च प्रमुखता प्रतिपादिता विद्यते ।' महावीराचार्येण त्रिभुजक्षेत्रस्यानेकभेदाः कीर्तिताः। यवाकार-मुरजाकार-पणवाकार-वज्राकारप्रभृति विभिन्नाकृतिधारिक्षेत्राणां गणितसाधनाय त्रिभुजोपयोगिता वर्णितास्ति । शंखाकृति क्षेत्रस्य फलानयनाय वृत्तणितेन सह त्रिभुजोपयोगिता कथिता वर्तते । ज्यामितिसम्बन्धिविभिन्ननियमानामाधारोऽपि त्रिभुजगणितं प्रतिपादितमस्ति । ___श्रीपतिः स्त्रीष्टाब्दस्य दशमशताब्दे ज्याखण्डानामानयनाय त्रिभुजमाधाररूपेण व्याख्यातवान् । लिखितमस्ति
दोःकोटिभागरहिताभिहताः खनागचन्द्रास्तदीयचरणो न शरार्कदिग्भिः,
ते व्यासखण्डगुणिता विहृताः फलं तु ज्याभिविनापि भवतो भुजकोटिजीवाः । १. गणितसारसंग्रहः, संज्ञाधिकारः, पद्य ९ से १८ तक ।
Loading... Page Navigation 1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478