Book Title: Bharat Bhaishajya Ratnakar Part 03
Author(s): Nagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
Publisher: Unza Aayurvedik Pharmacy
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तैलप्रकरणम् ]
कुष्ठं हरेणुकां मांसीं प्रियङ्गविन्द्रयवान् विडम् । सैन्धवं शृङ्गवेरश्च यवक्षारं सचित्रकम् ॥ मधूलिकां व्याघ्रनखं पालिकान् श्लक्ष्णपेषि
तान् ।
पचेत्तैलाढकं पूतमारनारपयोयुतम् ॥ एतदभ्यञ्जनं श्रेष्ठं नस्यकर्मानुवासने ।
तृतीयो भागः ।
समस्थिभङ्गं च ये च मन्दाग्नयो नराः ॥ अपस्मारं तथोन्मादं विद्रधिं मन्दगामिताम् । त्वग्गताश्चापि ये वाताः शिरासन्धिगताश्च ये । अश्वं वा वातसम्भग्नं नरं वा जर्जरीकृतम् । सर्वान् प्रशामयत्येतत्तैलमात्रेयपूजितम् ॥ स्थिरीकरणमेतद्धि बलीपलितनाशनम् । इन्द्रियाणां बलकरं वर्णोदार्यकरं तथा ॥ बल्यं प्रजाकरं श्रेष्ठं वृद्धकालेऽपिसेवितम् । पङ्गुर्वाप्यथवा खञ्जः पीत्वा तैलं प्रधावति ।।
काथ- प्रसारणी ६ । सेर, बलामूल ३ सेर १० तोले तथा शतावर, असगन्ध, सोया, पुननवा ( साठी बिसखपरा ), गिलोय, दशमूल, चीता, मैनफल और सटी ( कचूर ) ५ - ५ तोले । पाकार्थ जल ३२ सेर । शेष काथ ८ सेर ।
कल्क—रास्ना, सोया, मुलैठी, पीपल, सोंठ, बच, कूठ, रेणुका, जटामांसी (बालछड़), फूलप्रियङ्गु, इन्द्रजौ, बायबिडंग, सेंधा नमक, सोंठ, जवाखार, चीता, मूर्वा और नख । प्रत्येक वस्तु ५-५ तोले लेकर महीन पीस लें । विधि- - सेर तिलके तैलमें उपरोक्त काथ, कल्क, ८ सेर दूध और ८ सेर आरनाल ( कांजी ) मिलाकर पकावें । जब तैल मात्र शेष रह जाय तो छान लें ।
Acharya Shri Kailassagarsuri Gyanmandir
[ ३७७ ]
इसकी मालिश करनी और नस्य तथा अनुवासन बस्ती लेनी चाहिये ।
यह तैल गृध्रसी, अस्थिभंग, अग्निमांद्य, अपस्मार, उन्माद और विद्रधि का नाश करता है। जो व्यक्ति तेज नहीं चल सकते उनकी चालको तेज़ कर देता है। त्वचा और शिरा तथा सन्धि गत वायुको नष्ट करता है । वायुसे पीड़ित मनुज्योंही के लिये नहीं अपितु घोड़ोंके लिये भी यह तैल हितकारी है ।
यह तैल स्थैर्य करनेवाला, बलीपलित नाशक, इन्द्रियबल - वर्द्धक और शरीरके रंगको सुधारने वाला है । इसके सेवन से बल और वृद्धों में भी सन्तानोत्पादन की शक्ति प्राप्त होती है । इसे पीनेसे पङ्ग मनुष्यको दौड़ने की शक्ति प्राप्त होती है ।
( पीनेके लिये मात्रा -- ६ माशे । ) (४१४३) प्रसारणीतैलम् (७)
(ग. नि. । तैला. २ ) प्रसारणीशतं क्षुण्णं पचेत्तोयार्मणे शुभे । पादशेषे पचेत्तैलं दधिमस्त्वम्लकाञ्जिकम् ॥ द्विगुणं इलक्ष्णपिष्टानि द्रव्याणीमानि योजयेत् । द्विपलान्यग्निमधुकरुणामूलं पहुं वचाम् ॥ मूलं तथा प्रसारण्याः क्षारं च यावशुकजम् । त्रिंशद्भल्लात्कास्थीनि नागरात्पळपञ्चकम् ॥ सिद्धं मृद्वग्निना तैलं वातश्लेष्मामयाअयेत् । अशीतिर्नरनारीणां वातरोगान्निषूदति ॥ कुब्जवामनपङ्गुत्वं खञ्जत्वं गृध्रसीं खुडम् । हन्यात्पृष्ठकटिग्रीवास्तम्भं चाशु व्यपोहति ॥
For Private And Personal Use Only