Book Title: Bhagwati Sutra Vyakhyan Part 03 04
Author(s): Jawaharlal Aacharya
Publisher: Jawahar Vidyapith

View full book text
Previous | Next

Page 285
________________ 'हन्त भगवन्! क्रियमाणं कृतम्, यावत्-निसृज्यमानं निसृष्टम् इति वक्तव्यं स्यात्।' तत् तेनार्थेन गौतम! यो मृगं मारयति स मृगवैरेण स्पृष्ट, यः पुरुष मारयति, स पुरुषवैरेण स्पृष्टः; अन्तः बण्णां मास नां म्रियते कायिक्या, यावत् पारितापनिक्या चतुसृभिः क्रियाभिः स्पृष्टः। प्रश्न-पुरुषो भगवन् पुरुषं शक्त्या समभिध्वंसेत, स्वकपाणिना वा, सोऽसिना शीर्षं छिन्द्यात् ततो भगवन्! स पुरुषः कतिक्रियः? उत्तर-गौतम! यावच्च स पुरुषस्तं पुरुषं शक्त्या सममभिध्वंसते तस्य पाणिना वा, तस्याऽसिना शीर्षं छिनत्ति, तावच्च स पुरुषः कायिक्या, आधिकरणिक्या, यावत्-प्राणातिपात क्रिययाः पञ्चभिः क्रियाभिः स्पृष्टः । आसन्नव धकेन च अनवकाड़.क्षण वृत्तिकेन पुरुष वैरेण स्पृष्टः। प्रश्न-द्वौ भगवन्! पुरुषो सदृशौ, सदृक्त्वचौ, सदृग्वयसौ, सदृग्भण्डवात्रोपकरणौ अन्योन्येन साधु संग्राम संग्रामयेते तत्र एकः पुरुषः पराजयते, एकः पुरुषः पराजीयते। तत् कथमेतद् भगवन् एवम्? ___ उत्तर-गौतम! एवमुच्यते-सवीर्यः पराजयते, अवीर्यः पराजीयते। प्रश्न-तत् केनार्थेन यावत् पराजीयते? उत्तर-गौतम! यस्य वीर्यवर्जानि कर्माणि नो बद्धानि, नो स्पृष्टानि यावद् नो अभिसमन्वागतानि, नो उदीर्णानि, उपशान्तानि, भवन्ति, स पराजयते। यस्य वीर्यवर्जानि कर्माणि बद्धानि, यावत् उदीर्णानि, नो उपशान्तानि भवन्ति, स पुरुषः पराजीयते। तत् तनार्थेन गौतम! एवमुच्यते सवीर्यः पराजयते, अवीर्यः पराजीयते। मूलार्थप्रश्न-भगवन्! कच्छ में यावत् वनविदुर्ग में (अनेक वृक्षों वाले वन में) कोई पुरुष तिनके इकट्ठे करके उनमें आग डाले। तो वह पुरुष कितनी क्रिया वाला कहा जायगा? उत्तर-हे गौतम! वह पुरुष कदाचित् तीन क्रिया वाला, कदाचित् चार क्रिया वाला और कदाचित् पांच क्रिया वाला कहलाएगा। प्रश्न-भगवन्! इसका क्या कारण? उत्तर-हे गौतम! जब तक वह पुरुष तिनके इकट्ठे करता है, तब तक वह तीन क्रिया वाला कहलाता है। जब वह तिनके इकट्ठे कर लेता है और उसमें आग डालता है किन्तु जलाता नहीं है, तब तक वह चार क्रिया वाला कहलाता है और जब वह तिनके इकट्ठे करता है, आग डालता है और जलाता २७२ श्री जवाहर किरणावली

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290