Book Title: Bhagwati Sutra Vyakhyan Part 01 02
Author(s): Jawaharlal Aacharya
Publisher: Jawahar Vidyapith

View full book text
Previous | Next

Page 292
________________ प्रज्ञप्ता: ? वा? की। संस्कृत छाया-प्रश्न- - पृथिवीकायिकानां भगवन्! कियन्तं कालं स्थितिः उत्तर- गौतम! जघन्येन अन्तर्मुहूर्त, उत्कृष्टेन द्वाविंशतिर्वर्षसहस्राणि । प्रश्न - ‍ - पृथिवीकायिका भगवन्! कियत्कालेन आनमन्ति वा, प्राणमन्ति प्रश्न- पृथिवीकायिकानां कियत्कालेन आहारार्थः समुत्पद्यते ? उत्तर - गौतम! अनुसमयमविरहित आहारार्थः समुत्पद्यते । - पृथिवीकायिकाः किमाहारमाहरन्ति ? प्रश्न-1‍ उत्तर - गौतम ! द्रव्यतो यथा नैरयिकाणां यावत् निव्वर्याधातन षड्दिशम्, व्याघातं प्रतीत्य स्यात् त्रिदिशम् स्यात् चतुर्दिशम् स्यात् पञ्चदिशम् । वर्णतःकाल-नील-पीत-लोहित-हारिद्र - शुक्ला-नाम्। गन्धतः सुरभिगन्धानि 2, रसतः तिक्तानि 5, स्पर्शतः कर्कशानि 9, शेष तथैव, नानात्वम् । प्रश्न- कतिभागं आहरन्ति कतिभागं स्पर्शयन्ति ? उत्तर- गौतम ! असंख्येयभागमाहरन्ति, अनन्तभाग स्पर्शयन्ति यावत् । प्रश्न- तेषां पुद्गलाः कीदृशतया भूयो भूयः परिणमन्ति ? उत्तर-गौतम ! स्पर्शेन्द्रियविमात्रतया, भूयो भूयः परिणमन्ति । शेषं यथा नैरयिकाणाम् यावद् नो अचलितं कर्म निर्जयन्ति । एवं यावत् वनस्पतिकायिकानाम् । नवरं स्थितिर्वर्णयितव्या या यस्स । उच्छ्वासो विमात्रया । मूलार्थ - प्रश्न- भगवन्! पृथिवीकाय के जीवों की स्थिति कितनी है? र - गौतम ! जघन्य अन्तुर्मुहूर्त की और उत्कृष्ट बाईस हजार वर्ष उत्तर लेते है? उत्तर - गौतम ! विमात्रया आनमन्ति वा । प्रश्न- पृथिवीकायिका आहारार्थिनः ? उत्तर-हन्त आहारार्थिनः । प्रश्न- भगवन्! पृथ्वीकाय के जीव कितने काल में श्वासोच्छ्वास उत्तर- गौतम! विविध काल में श्वासोच्छ्वास लेते है - अर्थात् इनके श्वासोच्छ्वास का समय नियत नहीं है । प्रश्न- भगवन् ! पृथ्वीकाय के जीव आहार के अभिलाषी हैं? उत्तर - हां, आहार के अभिलाषी हैं। प्रश्न-भगवन्! पृथ्वीकाय के जीवों को कितने समय में आहार की अभिलाषा उत्पन्न होती है? श्री भगवती सूत्र व्याख्यान २८१

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314