Book Title: Bhagwati Sutra Part 13
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 973
________________ प्रमैrन्द्रिका टीका श०२० उ. ५०९ अनन्त प्रदेशिके सप्तास्पर्शगतभङ्गनि० ९४५ तदनन्तरम् एताभ्यामेव कर्कशमृदुकाभ्यां पृथक्त्वेन बहुवचनान्ताभ्यां पूर्वोक्तक्रमेण यथा कर्कशेन एकवचनान्तेन चतुःषष्टिर्भङ्गाः कृतास्तथेत्र द्वाभ्यां कर्कश मृदुकाभ्यामपि चतुःषष्टिगाः कर्तव्याः, देशाः कर्कशाः देशाः मृदुकाः देशो गुरुको देशी लघुको देशः शीतो देश उष्णो देशः स्निग्धो देशी रूक्ष इत्यारभ्य देशाः कर्कशाः देशाः मृदुकाः देशाः गुरुकाः देशा लघुकाः देशाः गीताः देशा उष्णा देशाः स्निग्धाः देशाः खक्षाः एतदन्ता सर्वेऽपि भङ्गाः संग्राद्याः, 'एमोsपच्छिमो भंगो' एपोऽनन्तरोदीरितो भङ्गोऽपश्रियः - सर्वान्तियो भवतीति । एते च कर्कश, और मृदु इन दोनों पदों को बहुवचनान्त करके उनसे भी एकवचनान्न मृदु पद से बनाये गये ६४ भंगों के जैसे ६४ नंग चना लेना चाहिये इन दोनों के संयोग से जो ६४ अंग बनते हैं उनमें से यह - 'देशाः कर्कशा देशाः नृदुकाः, देशी गुरुको, देशो लघुको, देश शीतः, देश उष्ण, देशः स्निग्धः देशो मा प्रथम अंग है, इसके अनुसार उसके अनेक देश कर्कश, अनेक देश मृदु, एकदेश गुरु, एकदेश लघु, एकदेश शीत, एकदेश उष्ण, एकदेश स्निग्ध, और एकदेश ख्क्ष हो सकता है, इन में का अन्तिम भंग 'देशाः कर्णशाः देशाः मृदुकाः, देशाः गुरुकाः, देशाः लघुकाः, देशाः शीताः, देशाः उष्णाः, देशाः स्निग्धाः, देशाः रूक्षाः' ऐसा है यही बात - 'एसोऽपच्छिमो संगो' इस सूत्रपाठ द्वारा प्रकट की गई है। इसके अनुसार उसके अनेक देश कर्कश, अनेक देश मृदु, अनेक देश गुरु, अनेक देश लघु, अनेक देश ચાજીને જેમ મૃદુ પદને એકવચનમાં રાખીને ૬૪ ચાસઠ ભંગા બનાવ્યા છે તે રીતે આમાં પણ ૬૪ ચેાસઢ ભંગા ખને છે. આ ખંનેના ચૈાગથી ૬૪ ચેાસઠ लगे। भने छे. तेनेो पहेलो लंग या प्रभाये छे.-' देशाः कर्कशाः देशाः मृदुकाः देशो गुरुको देशी लघुको देशः शीतः देश उष्णः देशः स्निग्धः देशो रुक्षः १' તે પેાતાના અનેક દેશેામાં કર્કશ અનેક દેશમાં મૃહુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત એકદેશમાં ઉષ્ણુ એકદેશમાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ સ્પવાળા હોય છે. આ પહેલા ભંગ છે. તેના છેલ્લે ભ‘ગ या प्रभा छे –— देशाः कर्कशाः देशाः मृदुकाः देशाः गुरुकाः देशा लघुकाः देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशाः रुक्षा' भने देशमां श અનેક દેશેામાં મૃદુ અનેક દેશમાં ગુરૂ અનેક દેરોમાં લઘુ અનેક દેશોમાં શીત અનેક દેશેામાં ઉષ્ણુ અનેક દેશામાં સ્નિગ્ધ અને અનેક દેશે!માં રૂક્ષ સ્પર્શીવાળા હાય છે. આ પહેલા અને છેલ્લા લંગ સિવાયના બાકીના ४० ११९

Loading...

Page Navigation
1 ... 971 972 973 974 975 976 977 978 979 980 981 982 983 984