________________
भगवती सूत्रे
२४
कदाचित द्वापरयुग्माः कदावित् कल्योजा इति भावः । ' एवं जाव चउरिदिया' एवं यावत् चतुरिन्द्रियाः यथा द्वीन्द्रिया जीवाः कृतयुग्मादिरूपतया जघन्योत्कृष्टमध्यमपदेषु कथितास्तथा श्रीन्द्रियचतुरिन्द्रिया अपि जघन्येन कृतयुग्माः उत्कृष्टेन द्वापरयुग्माः मध्यमपदे कदाचित् कृतयुग्माः कदाचित् योजाः कदाचित् द्वापरयुग्माः कदाचित् कल्योजा इति भावः । ' सेसा एगेंदिया जहा वेदिया' शेषा एकेन्द्रिया यथा द्वीन्द्रियाः शेषा वनस्पतिष्यतिरिक्ता ये एकेन्द्रियाः पृथिव्यप्तेजो वायुरूपा जीवास्ते सर्वेऽपि द्वीन्द्रियवत् ज्ञातव्याः जघन्यपदे कृतयुग्मराशिसंज्ञिताः उत्कृष्टपदे द्वापरयुग्माः मध्यमपदे कदाचित् कृतयुग्माः कदाचित् त्रयोजाः कदाचित् राशिरूप भी होते हैं कदाचित् द्वापरयुग्मराशिरूप भी होते हैं और कदाचित् कल्पोजराशिरूप भी होते हैं । 'एवं जाव चउरिंदिया' जिस प्रकार से द्वीन्द्रिय जीव कृनयुग्मादिरूप कहे गये हैं । जघन्योत्कृष्टरूप पदों में उसी प्रकार से तेइन्द्रिय और चतुरिन्द्रिय जीव भी जघन्य से कृनयुग्मराशिरूप और उत्कृष्ट से द्वापरराशिरूप जानना चाहिये । तथा मध्यम पद में कदाचित् कृतयुग्मरूप कदाचित् योजरूप कदाचित् द्वापरयुग्मरूप और कदाचित् कल्यो जरूप जानना चाहिये 'सेसा एगें दिया जहा वेइंदिया' वनस्पति मिवाय जो पृथित्री, अपू, तेजचायुरूप जीव हैं वे सब भी द्वीन्द्रिय के जैसे जानना चाहिये । अर्थात् ये जघन्य पद में कृतयुग्म राशि परिमित है । उकृष्टपदमें द्वापरयुग्म परिमित हैं और मध्यम पदमें कदाचित् कृतयुग्म हैं । कदाचित् रूप हैं । कदाરૂપ પણ છે. અને કદાચિત્, દ્વાપરયુગ્મ રાશિ રૂપ પણ છે. અને કાઇ વાર કલ્ચાજ राशि ३५ छे. "एवं जाव चउरिंदिया" द्विन्द्रिय विगेरे को ? रीते કૃતયુગ્માદિરૂપે કહ્યા છે તેજ પ્રમાણે જઘન્યત્કૃષ્ટપદમાં ત્રણ ઇંદ્રિય અને ચાર ઇંદ્રિયવાળા જીવ જઘન્યથી નૃતયુગ્મ રાશિ રૂપ અને ઉત્કૃષ્ટથી દ્વાપર રાશિ રૂપે સમજવા. તથા મધ્યમ પદમાં કોઈ વાર કૃતયુગ્મરૂપે અને કોઈવાર ચૈાજ યુગ્મરૂપે કાઇવાર દ્વાપરયુગ્મરૂપે અને કોઈવાર યેાજ યુગ્મરૂપે સમજવા. “सेसा एगे दिया जहा बेइंदिया" वनस्पति शिवाय ने पृथ्वी, साय, तेन, વાયુ, રૂપ જીવા છે તે તમામને એ ઇન્દ્રિયાની જેમ સમજવા. અર્થાત્ તે બધા જઘન્યપદથી કૃતયુગ્મ રાશિ પ્રમાણુ છે. અને ઉત્કૃષ્ટ પદમાં દ્વાપરયુગ્મ રાશિ પરિમિત છે, અને મધ્યમ પદમાં કોઇવાર કૃતયુગ્મ હૈાય છે. કાઇવાર સ્યેાજરૂપે હાય છે. ફાઇઠ્ઠાર દ્વાપરયુગ્મરૂપ છે, અને કાઈવાર કલ્પેજરૂપ છે,