Book Title: Bhagwati Sutra Part 12
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 708
________________ भगवती करेइ' आयतकर्णायतमिषु करोति-आकर्ण वाणमाकर्षति इत्यर्थः 'आययफण्णाययं उसु करित्ता' आयतकर्णायतमिघु कृत्वा 'उड़े वेहायसं उम्विहई' ऊध्र्व विहायसि उद्विध्यति-आकाशे मक्षिपतीत्यर्थः ‘से चूणं मागंदियपुत्ता' तद् नूनं निश्चितं माकंदिक पुत्र! 'तस्स उमुस्स' तस्य इषो:-शरस्थ 'उडूं वेहासं उचिद्धस्स समाणस्स' ऊर्ध्वं विहायसि-आकाशे उद्विद्धस्य सतः 'एयइ विणाणत्त' एजतेऽपि भकम्पते इत्यत्रापि, इत्यर्थः नानात्वम् भेदः-परस्परम् 'जाव तं तं भावं परिणमइ नि णाणत्त' यावत् त त भावं परिणमत्यपि नानात्वम् , अत्र यावत्पदेन 'वेयइ, बलइ, फंदइ, घट्टइ, खुब्मइ, उदीर' वेजते, चलति, स्पन्दते, घट्टयति, क्षुम्पति, उदीरयति इति संग्रहः । आकाशे गच्छतो वाणस्य प्रथमसमये क्रियायां यादृशं बैलक्षण्यं तदपेक्षया द्वितीयादिसमयक्रियायां यो भेदः सोऽवश्यमेव पार्थक्येन लक्ष्यते एव कम्पनादि भेद इतिभावः । 'हंगा भगवं' हा भगवन् ! 'एयइ वि णाणत्तं जाव परिणमइ विणाणत्त' एजतेऽपि नानात्वं यावत् परिणमत्यपि नानास्वम् तत्रैजनादौ परस्परं भेदः संलक्ष्यते एवेतिभावः । 'से तेणद्वेणं मागंदियपुत्ता एवं बुच्चा जाव तं भावं परिणमइ वि णाणतं' तत् तेनार्थेन माकंदिक पुत्र ! द्धस्स समाणस्स०' उस बाण की गमनरूप क्रिया में नानात्व भिन्नता है न ? 'जोव तंतं भावं' यावत् उस २ भावरूप से परिणमन में भी भेद है न ? यहां यावत्पद से 'वेयई, चलइ, फंदा, घट्टा, खुब्भइ, उदी. रह' इन क्रियापदों का सग्रह हुआ है। 'हंता भावं' हां भदन्त वे ही भेद है तात्पर्य ऐसा है कि आकाश में जाते हुए बाण की प्रथम समयको क्रिया में जैसी भिन्नता है उसकी अपेक्षा से द्वितीयादि समयकी क्रिया में जो भेद है वह अवश्य ही पृथक् रूपसे प्रतीत होता ही है इस प्रकार कम्पनादि में भेद साधित हो जाता है । अतः 'से तेणद्वेणं मागंदियपुत्ता' हे मान्दिकपुत्र! जीवों के क्रियमाण, कृत और करिष्यमाण णस.' मानी गमनडियामा नानाप-मिन्नता छे नही? 'जाव तं तं भावं' થાવત તે તે ભાવપણાથી પરિણમનમાં પણ ભેદ છે કે નહિ? અહિં यावत्पथी 'वेयइ, चलह, फंदइ, घट्टइ, खुब्भइ, उदीरइ' मा छियापहोना सब थये। छ 'हंता भगवं' हा सपान मा ले छे डिवानु तात्पर्य એ છે કે–આકાશમાં જતા તે બાણની પ્રથમ સમયની ક્રિયામાં જેવી ભિન્નતા છે. અને તે અપેક્ષાથી બીજા ત્રીજા સમયની ક્રિયામાં જે ભેદ છે તે જુદા રૂપે અવશ્ય પ્રતીત થાય છે. એજ છે. એજ રીતે કંપન વિગેરેમાં પણું ભેદ સિદ્ધ थाय छे. रथी 'से तेणदेणं मागंदिय पुत्ता ! 'माहिपुत्रवाना ठियभार કૃત, અને કરિષ્યમાણુ પાપકર્મોમાં પણ ભિન્નતા છે તેમ મેં કહ્યું છે.

Loading...

Page Navigation
1 ... 706 707 708 709 710 711 712 713 714