Book Title: Bhagwati Sutra Part 08
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०९ २०३४९०१ पुरुषाश्वादिहनन तद्वैरबन्धनिरूपणम् ६४३
"
छाया - तस्मिन् काले तस्मिन् समये राजगृहे यावत् एवमवादीन् - पुरुषः खलु भदन्त ! पुरुष छन् किं पुरुष इन्ति ? नो पुरुषान् हन्ति ? गौतम ! पुरुषमपि हन्ति, नो पुरुषानपि हन्ति । तत्केनार्थेन भदन्त । एवमुच्यते पुरुषमपि हन्ति, नोपुरुषानपि हन्ति, गौतम ! तस्य खलु एवं भवति - एवं खलु अहम् एकं पुरुषं हन्मि, स खलु एकं पुरुषम् घ्नन् अनेकान् जीवान् हन्ति, तत् तेनार्थेन गौतम ! एवमुच्यते - पुरुषमपि हन्ति, नोपुरुषानपि हन्ति । पुरुषः खलु भदन्त । अश्वं घ्नन् किम् अदन्ति, नोअश्वानपि हन्ति ? गौतम ! अश्वमपि हन्ति, नो अश्वानपि हन्ति । तत् केनार्थेन अर्थस्तथैव । एवं हस्तिनम् सिंहम् व्याघ्रम् यावत् चिल्ललकम् ! पुरुषः खलु भदन्त ! अन्यतरं असं प्राण घ्नन् किम् अन्यतरं त्रस माणं हन्ति, नो अन्यतरान् समाणान् हन्ति ? गौतम ! अन्यतरमपि स प्राण हन्ति, नो अन्यतरानपि त्रसान् प्राणान् हन्ति । तत् केनार्थेन भदन्त ! एवमु च्यते--अन्यतरमपि त्रयं प्राणं, नो अन्यतरानपि त्रसान् प्राणान् हन्ति ? गौतम । तस्य खलु एवं भत्रति - एवं, खलु अहम् एकम् अन्यतरं त्रसं माणं हन्मि स खलु अहम् - एकम् अन्यतरं त्रसं प्राणं घ्नन् अनेकान् जीवान् हन्ति, ततु तेनार्थेन गौतम ! तदेव एते सर्वेऽपि एकगमाः । पुरुषः खलु भदन्त ! ऋषि धनन् किम् ऋषि हन्ति, नो ऋर्षि हन्ति ? गौतम | ऋषिमपि हन्ति, नो ऋषीमपि हन्ति तत् केनार्थेन भदन्त ! एवमुच्यते यावत् ना ऋषीमपि हन्ति ? गौतम ! तस्य खलु एव भवति एवं खलु अहं एकम् ऋर्षि हन्मि स खलु एकम् ऋषि छन् अनन्दान् जीवान् हन्ति । तत् तेनार्थेन निक्षेपक. ? पुरुषः खलु भदन्त ! पुरुषं घ्नन् पुरुषवैरेण स्पृष्टः ? नो पुरुषचैरेण स्पृष्टः ? गौतम । नियमात् तावत् पुरुषवैरेण स्पृष्टः, अथवा पुरुष वैरेण च, नो पुरुषवैरेण च स्पृष्टः, अथवा पुरुषवैरेण च नोपुरुपर्वैरैश्च स्पृष्टः । एवम् अश्वम्, एवं यावत् चिल्ललक यावत्, अथवा चिल्ललकवैरेणच णो चिल्ल करैश्व स्पृष्टः, पुरुषः खलु सदन्त ! ऋषि ध्नन् किम् ऋपिवैरेण स्पृष्ट: १ ऋषि वैरेण पृष्टः ? गौतम । नियमात् ऋषि वैरेणच, नो ऋषि वैरैश्च स्पृष्टः॥०१॥
टीका - अव्यवहितपूवेद्देिश के आचार्यादि विद्वेषितया स्वगुणन्याघातस्य प्रतिपादितत्वेन व्याघातस्य प्रस्तावात् अस्मिन् उद्देश के पुरुषादिव्याघातेन
कार्थ - - इस उद्देशासे अव्यवहित पूर्व ते तीसवे उद्देशेमें आचार्य आदिका नाही होने के कारण जीव अपने गुणोंका व्याघात करता है, ऐसा कहा गया है, सो इसी व्याघातके कारणको लेकर इसउद्देशे में पुरुषादिके व्याघात से उसके अतिरिक्त अन्य जीवोंका भी व्याघात
ટીકા—આ પહેલાના તેત્રીસમા ઉદ્દેશામાં એ વાતનું પ્રતિપાદન કરવામાં આવ્યુ` છે કે આચાય આદિના દ્રોહ કરનાર જીવ પેાતાના ગુણ્ણાના પણુ વ્યાઘાત કરે છે. તે વ્યાઘાતના સમધને અનુલક્ષીને અહીં એ વાતનું પ્રતિ
if

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692