Book Title: Bhagvad Gita Rahasya or Karmayoga Shastra VOL 02
Author(s): Bal Gangadhar Tilak, Bhalchandra S Sukhtankar
Publisher: R B Tilak Puna
View full book text
________________
An index of the stanzas of the
GITA
showing the first quarter of each stanza, by reference
to the chapter and the stanza.
Stanza-beginning
३३
१३
Ch. St., Stanza-beginning Ch. St.
अधर्म धर्ममिति या १७ अधर्माभिभवात्कृष्ण
अधश्चोर्ध्व प्रसृताः
अधिभूतं क्षरो भावः
| अधियज्ञः कथं कोऽत्र ८ ३ । अधिष्ठानं तथा कर्ता
३३ अध्यात्मज्ञाननित्यवं ८ २४ | अध्येष्यते च य इमं
अनंतविजयं राजा अनंतश्चास्मि नागानां अनन्यचेताः सततं
८ १४ अनन्याश्चिंतयंतो मां ७ २३ अनपेक्षः शुचिर्दक्ष १२ १६ २ १८ अनादित्वान्निर्गुणत्वात् १३ ३१ १ ४ अनादिमध्यांतमनंतवीर्यम् ११ १९
३६ अनाश्रितः कर्मफलं १२ ९ अनिष्टमिष्टं मिश्रं च १८ १२ २ ३३ अनुद्वेगकरं वाक्यं १७ १५
अनुबंधं क्षयं हिंसा १८ २५ अनेकचित्तविभ्रांता अनेकबाहूदर वक्त्रनेत्रं
११ १६ १ २० अनेकवक्त्रनयनम् १२ १० २२ अन्नाद्भवति भूतानि ३ १४
अन्ये च बहवः शूरा १७ २२ अन्ये वेवमजानंतः १३ २५ १२ १३ अपरं भवतो जन्म
ॐतत्सदिति निर्देशो ॐइत्येकाक्षरं ब्रह्म
अ अकीर्ति चापि भूतानि अक्षरं ब्रह्म परमं अक्षराणामकारोऽस्मि अग्निज्योतिरहः शुक्लः अच्छेद्योऽयमदाह्योऽयम् अजोऽपि सन्नव्ययारमा अज्ञश्वाश्रद्दधानश्च अंतकाले च मामेव अंतवत्तु फलं तेषां अंतवंत इमे देहा अत्र शूरा महेष्वासा अथ केन प्रयुक्तोऽयं अथ चित्तं समाधातुं अथ चेत्त्वमिमं धर्म्य अथ चैनं नित्यजातं अथवा योगिनामेव अथवा बहुनैतेन अथ व्यवस्थितान्दृष्टा अथैतदप्यशक्तोऽसि अदृष्टपूर्वं हृषितोऽस्मि अदेशकाले यहानं अद्वेष्टा सर्वभूतानां
GAcc0.
५२
४२