Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
४३६
★
काव्यमाला |
अनात्मज्ञतया स्वल्पबलो बलिनि संपतन् ।
स भवेद्वात्यया गच्छन्तृणमूल इवानले ॥ १११ ॥ अलुब्धैर्गुणिभिर्वीरैर्गुणग्राहिभिरुज्ज्वलैः ।
सुहृद्भिर्यः परीतस्तं विपदामपदं विदुः ॥ ९९२ ॥ दृष्टान्तौघ कथास्यूतैः शुचिभिर्वचनैरिति । आपद्धर्मं दिशत्सिन्धुनन्दनोऽनन्दयन्नृपम् ॥ ११३ ॥ मुहुः पुलकयनङ्गं गङ्गासूनुवचः स्मृतेः । अगादगारमुवींन्दुस्ततः सहचरैः सह ॥ १९४ ॥ तदा विदुरषष्ठानां मतिस्तेषामजायत । त्रिवर्गज्ञानपीयूषनिपीतप्रीतिशालिनाम् ॥ १५९ ॥ (इत्यापद्धर्माः ।)
अपृच्छदापगापुत्रं पुनरेत्य नरेश्वरः । धैर्य विनष्टबन्धुश्रीः कथं मर्त्यः श्रयेदिति ॥ ११६ ॥ पीतप्रशमपीयूषविशदोद्गारसोदराम् ।
भीष्मो वाचमथोवाच धिया वाचस्पतिद्युतीः ॥ १५७ ॥ राजन्दुःखौघवात्याभिर्नृणां प्रचलदात्मनाम् । संसारसारासारत्वविचारः स्थैर्यकारणम् ॥ १९८ ॥ क्षणिकैव स्मृतिः शोकस्तदायुस्तैदमुं स्वयम् । नष्टारं नाशयित्वाशु यशो गृह्णन्ति धीधनाः ॥ १९९ ॥ शोचन्ति हि धनं नश्यन्मूढानायुः सदा गलत् । त्रैलोक्यैश्वर्यदानेऽपि यल्लवोऽपि न लभ्यते ॥ १६० ॥ कालैक्यशालिनं विश्वव्यापिनं संविचारयन् । गलन्मिथ्यामतिर्नष्टशोकं क्व कुरुतां कृती ॥ १६१ ॥
ममकारनकारं ये कुठारं दुःखभूरुहाम् । कदाचिन्नैव मुञ्चन्ति ते सदानन्दमन्दिरम् ॥ १६२ ॥
१. 'प्रबल' क. २. 'क्षणिकैकस्मृतिः' क. ३. 'स्तदनु' इति ख- पुस्तके शोधितम्.
Aho ! Shrutgyanam

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522