Book Title: Atmatattva Viveka
Author(s): Udayanacharya
Publisher: Udayanacharya
View full book text
________________
टिप्पणीसमलङ्कृतदीधिति - कल्पलताकपटीकाद्वयविभूषितः । १६९ दीधितिः । सामर्थ्ययोः करणाकरणयोश्वाभ्युपगमे (१) विरुद्धधर्मसंसर्गोऽसिद्ध इयर्थः ॥
नन्वेकदेशे समर्थस्य देशान्तरे किमिदमसामर्थ्यं यद्विरुद्धम ते (२), किं सामर्थ्याभावविशिष्टस्य देशान्तरे ( तत्कार्याकारि स्वस्यानिषेधात् ) सच्वम्, देशान्तरावच्छेदेन तस्य सामर्थ्याभाववैशिष्टयम् (३), किं वा सामर्थ्यविशिष्टस्य ( ४ ) ( तस्य ) तनिष्ठसामर्थ्यस्य वा देशान्तरेऽभावः । नाद्यं (५) द्वयम्, अनभ्युपगमात् (६) । नेतरत् (७), अविरोधात् । एतेनाकरणं व्याख्यातम् । न चैकदेशकालसतो देशान्तरे कालान्तरे वा ( ८ ) कथमसश्वमिति वाच्यम् । तत्रासवं हि तद्वृत्तित्वाभावः (९), तनिष्ठाभावप्रतियो गित्वं वा, न चेदमन्पत्र सश्वेन विरुद्धयंते, अतद्विरत्वात्, अतदाक्षेपकत्वाच्चेति (१०) । मैत्रम् । एवमपि नैमित्तिकसुखादिसम
दीधिति टिप्पणी | अभ्युपगम इति । तथा चानयोरभ्युपगमे कथं विरुद्धधर्माध्यास इति भावः ॥
अनभ्युपगमात् देशान्तरस्थ बीजादेर्देशान्तरेऽनभ्युपगमात् । ए· तेनाकरणामति । एकदेशकारकस्य किमिदं देशान्तरेऽकरणमित्यादिरूपमित्यर्थः । इदानीं सत्त्वासत्त्व (११) रूपविरुद्ध धर्माध्यासमाशय निषेधति । न चेति । एकेति कालेप्यन्वाये । अतदाक्षेपकत्वात् तदाक्षेपकत्वाभावात् । मैत्रमिति । आत्म (१२) निष्ठ सुखादि जनकघटादि
( १ ) अभ्युपगम इत्यन्तं प्रसङ्गविपर्ययस्थितावपीत्यस्यार्थकथनम् । एकत्रेत्यादिः । - गुणानन्दः । (२) यद्विरुद्धचेत - पुण० पु० पा० । (३) वैशिष्टयं वा - पुण० पु० पा० । ( ४ ) विशेषितस्य – पुण० पु० पा० । (५) नाद्यः - कलि० मु० पु० पा० । ( ६ ) क्षणिकपरमाण्वात्मकस्य तम्य देशान्तरवृत्तित्वस्यासम्भवात् तदसम्बद्ध देशस्य तत्रिष्ठाभावाधिकरणतावच्छेदकत्वासम्भवाश्चेति भावः । - गुणानन्दः ।
(७) न चेतरः- कलि० मु० पु० पा० । ( ८ ) कालान्तरे च पुन० पु० पा० । ( ९ ) तद्वृत्त्यभाव: - कलि० मु० पु० पा० (१०) तद्विरहा क्षेपकान्यत्वाचेत्यर्थः । - गुखानन्दः । ( ११ ) इदानीं साध्यसत्त्व- पा० २ पु० । इदानीं साध्यासळयु - इत्यादर्शपुस्तके पाठः । (१२) मैवमिति । निष्ठ-पा० २५० ।
२२

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217