Book Title: Atmatattva Vivek
Author(s): Udayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
Publisher: Asiatic Society

View full book text
Previous | Next

Page 912
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कानुपलम्भवादः । Acharya Shri Kailassagarsuri Gyanmandir ८६५ तस्मान्महाजनपरिगृहौत पूर्वपूर्वागमपूर्वकत्वात्, प्रवाहनित्यत्वाद्दा, प्रलयविच्छेदे सर्गादौ सर्वानुविधेयपुरुषधौरेयपूर्वकत्वाद्दा महाजनपरिग्रहो, न तु पूर्वागमानपेक्षार्वाचौनपुरुषपशुपूर्वकत्वात् । पूर्वागमप्रामाण्याप्रामाण्ययोरुभयथापि तस्य विप्रलम्भकत्वात् । प्रामाण्ये हि तद्विरुद्धाभिधानं विप्रलम्भ एव । अप्रा माण्येऽप्युपायमविदुषोऽननुष्ठाने तदा ( भाव )भासानुठाने वाऽसर्वज्ञस्योपदेशो विप्रलम्भ एवेति । शङ्क० टौ० । तत्तत्तौर्थिकमतानुसारेण विकल्प्योपसंहरति । तस्मादिति । संसारमोचकाद्यागममभिप्रेत्याह । न त्विति । तस्येति । अर्वाचीन पुरुषस्य तत्प्रणीतागमस्य वेत्यर्थः । प्रामाण्ये हौति । यदि पूर्वागमं वेदं प्रमाणं मनुषे तदा तद्विरुद्धार्थनरः शिरः पावित्र्याद्यभिधायकाभिधानं विप्रलम्भ एवेत्यर्थः । पूर्वागमं चेत् प्रमाणं न मनुषे तदा तदुक्तयागाद्यनुष्ठानविमुखौकरणान्नूनमर्वाचीनेन विप्रलधोसि तदाभासो मण्डलीकरणादिस्तदनुष्ठानोपदेशो वा तदुपदेशको वा विप्रलम्भक एवेत्यर्थः । रघु० टी० । प्रलयविच्छेदे । प्रलयेनागमप्रवाहविच्छेदे । उक्तप्रकारचयविरहिणि पाषण्डागमे महाजनपरिग्रहासम्भवं व्युत्पादयति । न त्विति । प्रामाण्यं प्रामाण्यस्य निश्चयः श्रभ्युपगमो वा । श्रप्रामाण्यं प्रामाण्यनिश्चय विरहः, श्रप्रामाण्याभ्युपगमो वा । तस्यार्वाचीन पुरुषस्य । विप्रलम्भकत्वात् विप्रलम्भककल्पत्वाद्वा । तद्विरु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966