Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 560
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- | एकस्मिन् महति नगरे गतोऽनुवं, पुनस्ते पृचंति कीदृशं तन्नगरं? तदासौ नगरगुणा न विजाननपि तत्रोपमाया बनावात्तान कथयितुं न शक्नोति. एष दृष्टांतः. एवं केव लझान्यपि निजानंतझानबलेन सिधिसुखं विजानन्नपि श्ह तदुपमयाऽजावाद्भव्यानां ॥१७॥ पुरः कथयितुं न शक्नोतीत्यर्थोपनयः, अयमेव च गाथयोपदीते-श्ह सिघाणं णाणसुखं । अणोवमं नहिं तस्स नवम्मं ।। किंच विसेसेणेत्तो । सारकणमिणं सु. पद वो ॥ २०॥ व्याख्या-त्येवं सिघानां सौख्यमनुपमं वर्तते, किमित्याहयतो नास्ति तस्यौपम्यं, तथापि बालजनप्रतिपतये किंचिहिशेषेण अस्य सादृश्यमिदं वदयमाणं शृणुत ? ॥ १० ॥ जह सबकामगुणियं । पुरिसो जोत्तूण जोयणं को|॥ तहानुहाविमुक्को । अबिऊ जहा अमियतत्तो ॥ ११ ॥ इह सबकालतत्ता। | अतुलं निवाणमुवगया सिघा ॥ सासयमबाबाहं । चिति सुही सुहं पत्ता ॥ ॥ व्याख्या-यथा कोपि पुरुषः सर्वकामगुणितं सकलसौंदर्यसंस्कृतं गोजनं भुक्त्वा क्षु-/ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572