Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म- | संदोहसंपन्नश्च भवति, स त्रयोदशचतुर्दशगुणस्थानवर्तिजीवः सिघात्मा च शुधस्वरू पत्वेन परमात्मा इत्युच्यते ॥३॥ बोधनं वस्तुनो यथास्थितस्वरूपेण झानं बोधः, आत्मनो अनंतरोक्तलदणस्य चेतनस्य तदन्निन्नसम्यक्त्वादिधर्मस्य च बोधः प्रात्म॥७॥ बोधः, एतत्प्रतिपादको ग्रंथाऽप्युपचारादात्मबोध इत्युच्यते, श्यात्मबोधशब्दार्थः, अ. थात्मवाधस्य माहात्म्यं वयेते, यस्य प्राणिन अात्मबोधो जातः, स प्राणी परमानंदमग्नत्वात् सांसारिकसुखाभिलाषी कदापि न नवति, तस्याम्पत्वादस्थिरत्वाच, यथा कोऽपि जनो विशिष्टाभीष्टप्रतिपादनसमर्थ कल्पवृदं प्राप्य रूदाशनार्थको न भवति तददिति, तथा ये प्राणिन आत्मझाने निरताः संति ते नरकादिःखं कदापि न लभंते, यथा सुवहमार्गानुगामी चक्षुष्मान पुमान् कूपपातं न प्राप्नोति तहत् , पुनर्येनात्मबोधः प्राप्तस्तस्य बाह्यवस्तुसंसर्गेबा न जायते, यथा लब्धामृतस्वादस्य पुंसः दारोदकपानरुचिर्न जवति तददिति. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 572