Book Title: Asthanhika Vyakhyanam
Author(s): Kshamakalyanak
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अठ्ठाइ व्याख्यान ॥१० 乐向听回回听画5回回回回回回所画 न भूमंडले विचरन् अन्यदा वसंतपुरपत्तनं प्राप्य कस्मिंश्चिदेवकुले कायोत्सर्गेण च तस्थौ. इतश्च तस्मिन्नगरे देवदत्तो नाम महाश्रेष्टयभूत्, तस्य धनवती नाम पल्ल्यासीत्, अथ स बंधुमतीजीवो देवलोकाच्च्युत्वा श्रीमतीनाम ॐ अद्भुतरूपा तयोः पुत्री समजनि, सा च धात्रीभिाल्यमाना क्रमेण रजःक्रीडोचितं वयः प्राप; एकदा तत्र देवकुले पौरकन्याभिर्युक्ता श्रीमतीकन्या पतिवरणक्रीडया रंतुमाययौ, तदा सर्वाः कन्या भर्तारं वृणुतेत्यूचुस्ततः कयापि न कोऽपीत्येवं सर्वाभिः स्वरुचिवरा वृताः, श्रीमत्योक्तं सख्यो मया तु अयं पूज्यो वृतस्तदा साधु वृतं साधु वृतमिति देवता प्रोवाच, पुनर्गर्जितं तन्वाना सा एव देवी तत्र रत्नान्यवर्षत्, श्रीमती गर्जितागीता तस्य मुनेः पादेऽलगत्, स के मुनिः क्षणमात्रं स्थित्वाचिंतयत्, इह तस्थुषो ममानुकुल उपसर्गोऽभूत्, अतोत्र न स्थेयमिति विचित्य सोऽन्यत्राजगात्. तदा अस्वामिकं धनं राज्ञ एवेति निश्चयं कृत्वा तानि रत्नान्यादातुं राजा तत्राजगाम, राजपुरुषास्तद्रव्यस्थानं नागसंकुलं ददृशुः, देवतया चोक्तं एतद्रव्यमस्यै कन्यायै मया वरके प्रदत्तमस्ति, इति श्रुत्वा नृपो विलक्षः सन् स्वस्थानं ययौ, ततस्तत्सर्व धनं श्रीमतीपिता श्रेष्टी जग्राह. अथ कियता कालेन श्रीमती परिणेतुं बहवो वरा अढोकंत, तत्स्वरुपं पित्रा पुत्र्यै उक्तं, तदा श्रीमती जगाद हे तात यो महर्षिर्मया वृतः स एव मम वरः, तद्धरणे देवता यद्रध्यमदात् तद् द्रव्यं गृह्णता त्वयापि तदनुमतमेव, ततस्तस्मै मां कल्पयित्वान्यस्मै दातुं नाहसि, उक्तं च-सकृजल्पंति राजानः। सकृजल्पंति साधवः॥ सकृत्कन्याः प्रदीयंते । त्रिण्येतानि सकृत् सकृत् ॥१॥ एतत् श्रुत्वा श्रेष्टिनोक्तं स तु भ्रमर इव एकत्र नावतिष्टतेऽतः कथं प्राप्यते, पुनरत्रायास्यति न वा, आयातोऽपि कथं ज्ञायते? किं तस्याभिज्ञानं ? For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26