Book Title: Ashtasahastritatparya Vivaranam Part 2 Author(s): Vairagyarativijay Publisher: Pravachan Prakashan Puna View full book textPage 7
________________ ४८४ ४८६ ४८६ ४८८ ४८८ ४९२ ४९४ ४९६ आ. ० ० ० ० आ. अनित्यत्वैकान्ते पुण्यपापाद्यसम्भवः (का. ४३) आ० सन्तानवादप्रतिविधानम् (का० ४४) सन्तानलक्षणनिराकरणम् आ. तत्त्वान्यत्वाभ्यां अवाच्यत्वसाधनम् (का. ४५) आ. तत्प्रतिविधानम् (का० ४६-४७) आ. संवृतिप्रतिविधानम् (का० ४७-४८) आ. उभयैकान्तावाच्यत्वैकान्तप्रतिविधानम् (का. ५०) आ. अनित्यत्वैकान्ते कृतनाशाकृताभ्यागमदोषदर्शनम् (का. ५१-५२) विसदृशकार्यारम्भप्रतिविधानम् (का. ५३) आ. अवास्तविकस्कन्धेषूत्पादाद्यभावप्रसाधनम् (का० ५४) आ. उभयैकान्तावाच्यतैकान्तप्रतिविधानम् (का. ५५) आ. नित्यत्वाद्यनेकान्तव्यवस्था (का. ५६) एकत्वप्रत्यभिज्ञानसाधनम् प्रत्यभिज्ञानस्याकस्मिकत्वे विमर्शः प्रत्यभिज्ञानस्य पृथक्प्रामाण्यसाधनम् प्रत्यभिज्ञाविषये साङ्ख्यमतखण्डनम् अनित्यत्वैकान्ते प्रत्यभिज्ञासम्भवः नित्यत्वैकान्ते प्रत्यभिज्ञासम्भवः अनेकान्तसाधनम् एकत्वव्यवहारविमर्श: नाशोत्पादस्थितिष्वनेकान्तसिद्धिः (का. ५७-६०) न्यायमतखण्डनम् संयोगादिजन्यद्रव्योत्पत्तिविमर्शः वि० स्याद्वादसिद्धिवादः (पत्रम्) ५०५ ५०५ ५०६ ५०७ ५०९ अ० ५०९ ५११ ५११ ५१२ ५१५ ५१५ ५१९ आ. चतुर्थः परिच्छेदः कार्यकारणादिभेदाभेदैकान्तपरीक्षा भेदैकान्ते वैशेषिकमतम् (का. ६१) वैशेषिकमतप्रतिविधानम् (का. ६२) समवायनिराकरणम् विशेषवादः अवयवावयविनोदैकान्तनिरासः (का. ६३) अ. ५२४ ५२५ ५२७ ५२९ ५३१Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 294