Book Title: Ashtasahasri Tatparya Vivaranam
Author(s): Yashovijay Gani, Vijayodaysuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्र 20 पं०
अष्टसहल्या
विषयसूची
पत्रम्
विषयः
पत्र पृ० पं० लौकिकवाक्यस्य स्वनुवादकत्वमिति प्रभाकरमतं
न्यायाचार्योदयनोक्तरीत्या प्रतिक्षिप्तम् ८४ योग्यानुपलम्भसहकृतस्यैव प्रत्यक्षस्थाभावग्राहकत्व
मिति नासतोऽभावः प्रत्यक्षपरिच्छेद्य इति न्यायनीत्या दर्शितम्
६. द्वि० ९ ८५ अनुमितेःस्मृतौ सम्भानायां वाऽन्तर्भावाचानुमानप्रामाण्यामिति चार्वाकमतमाशय प्रतिक्षिप्तम्
८प्र." ८५ नैयायिकमीमांसकयोनिप्रामाण्ये स्वतोमानत्वविप्रतिपत्तिरुपदार्शता
१ प्र. १२ ८६ प्रयाणां प्रभाकरभट्टमुरारिमिश्राणां मीमांसकानां
प्रामाण्यस्य स्वतोग्राह्यत्वेऽभ्युपगमप्रकारविशेष
उपदर्शितः ७ नैयायिकास्तु गुरुमतं भट्टमतच ग्युदस्य मुरारिमिश्रमते
द्वितीयानुव्यवसायगम्यत्वं प्रामाण्यस्यानुमोदितवन्त: 1 द्वि० ५। ८८ व्यतिरेक्यनुमानेन प्रामाण्यं साधयतो चिन्तामणिकृतां मतमुपदर्शितम्
..प्र.। ।
विषयः ८९ मीमांसकमतखण्डने न न्यायप्रागल्भ्यं किन्तु
जैनमतमेवान ज्याय इत्युपदार्शतम् ९० व्याप्तिग्राहकत्वमूहस्येति विचार: ९१ प्रत्यक्षाचुपलम्भपञ्चकाद्वयाप्तिमहो नैतदर्थमहाख्य
प्रमाणापेक्षेति बौद्धमतस्थापाकरणम् ९२ व्यभिचारादर्शनभूयःसहचारदर्शनसहकृतं प्रत्यक्ष
मेव व्याप्तिग्राहकमिति भ्यायमतस्य खण्डनम् ९३ सामान्यलक्षणया सकबह्वयादिन्यक्त्युपस्थितौ
सर्वोपसंहारेण व्याप्तिमहो विना प्यूहप्रमाणमिति
नैयायिकहृदयस्य विद्रावणम् ९४ सामान्यलक्षणाप्रत्यासत्तिविचारः ९५ तत्र सामान्यलक्षणाप्रत्यासत्तेः प्रत्यक्ष हेतुताकल्पन- प्रकारो नैयायिकानामुपदर्शितः ९६ जैनानां न्यायामिमवसामान्यलक्षणाप्रत्यासत्ति
खण्डनप्रकारः ९० सामान्यलक्षणाप्रत्यासत्तिकार्यस्योहास्यप्रमाणे
4345545+5+*ॐॐ54X
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 793