Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । नच चोदनालक्षणोऽर्थो धम्म इति सौत्रलक्षणविरोधः, चोदनापदसा विधिरूपवेदैकदेशपरत्वादिति वाच्यम् । तत्रापि चोदनाशब्दसा वेदमात्रपरत्वात् । सर्वसय बेदमा धमतात्पर्यकत्वेन धम्मप्रतिपादकत्वात् । आततायिवधस्य तु विधयतया निषेधविषयताभावेन तन्जनकश्येनादेरर्थत मिष्टमे वेताक्तम् प्राक् । खीतधर्मलक्षणस्य महर्षि कृतधर्मलक्षणेन सह विरोधाभासं परिहरति न चेति। विरोध हेतु माह चोदनापदस्येति। सूत्रस्थस्येति शेष.। विधिरूपेति । अवायमाशयः । मन्त्र ब्राह्मणभेदेन वेदस्य विधा विभागस्तव मन्वा अभियुक्तसमाख्यानप्रसिद्धाः । ब्राह्मणं तदितरबेदभागः। तयाच सूत्रम्, शेषे ब्राह्मण शब्द इति । छत्तिकारस्तु शिष्यहितार्थ ब्राह्मणस्य कतिचित् विभागाः संग्रहीताः । यथा ; हेतुनिर्वचनं निन्दा प्रशंसा संशयीविधिः । परक्रिया पुराकल्पी वावधारणकल्पना। उपमानं दशैसे तु विधयो ब्राह्मणस्थ तु। इति । भाष्यकारमते तु एतदपि प्रायिकम् इतोपि विभागान्तरमस्ति । तत्र प्रवृत्ति निवृत्त्यनातरफलकम् स्वार्थपालननियोगपरं लिङादिपदघटितवाक्य विधिः । स एव चोदनापरनामा। स्वाध्यायोऽध्ये तवाः न हिंस्यात् सर्बाभूतानीत्यादिरूपः । विहितस्य कर्मण उपादेयत्ववोधकम् वाक्य प्रशंसा। सैव स्तुत्यर्थवादनानी वायुर्वै क्षेपिष्ठा देवतेत्येवमादिः । प्रतिषिद्धकर्मणी हेयत्व बुद्धिदाढयजनकम् वाक्यम् निन्दा। निन्दायवाद इत्यनर्यान्तरम्। सोऽरीदौदित्येवमादिः । अनाषामपि खरूप भाष्ये द्रष्टवाम् । तत्र विधिरूपी यी वेदैकदेशचोदनापदस्य तत्परत्वावश्य कतया सूबकारमते तत्प्रतिपाद्यस्यैव धर्मत्वं नतु तदितरवेदप्रतिपाद्यम् । भयग्मते तु विधीतरांश For Private And Personal

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 474