Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir आर्द्रकुमार | चरित्रं मया क्वापि दृष्टं? इत्यादि भयो भूयो भावयन् स आर्दकुमारो मूर्छामवाप्प जातिस्मरणमाप्तवान्. एवं लब्धजातिस्मरणोऽसाविति निजपूर्वजन्मास्मरत्. इतो भवात्तृतीयस्वेऽहं वसंतपुरे मगधदेशे साथकाख्यः कौटुं| विकोऽभवं. भार्या च मे बंधमत्यभिधा बभूव. अन्यदाहं तवा मम भार्यया युक्तः श्रीसुस्थिताचार्यपाश्वे धर्म श्रोतुसगच्छं, गुसभिश्चर्य धमोपदेशो दलः, यथा-त्रैकाल्यं जिनपूजनं प्रतिदिन संघग्य सन्माननं । स्वाध्यायो गुरुसेवनं च विधिना दानं नावश्यकं ।। शक्त्या च प्रतपालनं वरतपो ज्ञानस पाठस्तथा । सैष श्रावक पुंगवस्य कथितो धर्मो जिनेंद्रागमे ॥ १ ॥ इत्यादिधर्मोपदेशेन प्रतिबुद्धेन मग भार्याथुतेन तू श्राद्धद्वादशवतानि स्वीकृतानि, कियत्कालं च तानि सर्वाण्यपि व्रतानि मया शुद्धभावेनाव ई पालितानि. तत एकदा मूढभावेन प्रमादतस्तानि मया खंडितानि. अथ कियता कालेनांगीकृतानशना सा मम भार्या बंधुमती पंचत्वं प्राप्ता. तदा तदीयमोहमुग्धेन मया ध्यातमरेरे! तया मे प्राणप्रिययाविनाथ जीवितेन किं? इति शोकपरः कृतानशनो मृत्वाहं दिवि देवोऽभवं. ततश्च च्युत्वाहं धर्मवर्जितेऽनार्यदेशे व्रतखंडनप्रभावतोऽधुना जातोऽस्मि. अथ योऽयमभयकुमारो जिनबिंबप्रेषणेन मा प्रतिबोधयति, स ननं भमोपकारी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26