Book Title: Anyayog Vyavacched Dwatrinshika
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________ (42) त्रिभुवनपरित्राणप्रवीण / त्वयि ( काववाऽवधारणस्य गम्यमानत्वात् त्वय्येव विषये, न देवान्तरे ) कृत्तघियः (करोतिरत्र परिकमणि वर्तते / यथा हस्तौ कु. रु पादौ कुरु इति / कृता परिकर्मिता तत्त्वोपदेशपेशलतत्तच्छास्त्राभ्यासप्रकर्षेण संस्कृता धीवुडियेषां ते कृतधियश्चिद्रपाः ) पुरुषाः कृतसपर्याः / प्रादिकं वि. नाप्यादिकर्मणो गम्यमानत्वात् वृताः कर्तमारब्धा सपर्या सेवाविधिर्यस्ते कृतसपर्याः इति काव्यार्थ // 32 // बिभ्राणे किल निर्जयाजिनतुलां श्री हेमचन्द्रप्रभो / तब्धस्तुतिवृत्तिनिर्मितमिषा द्भक्तिर्मया विस्तृता // निर्णेतुं गुणदूषणे निजगिरां तन्नार्थये सजनान् / तस्यास्तत्त्वमकृत्रिमं बहुमतिः सास्त्यत्र सम्यग् यतः // 1 // सावचूरिकान्य योगष्यव्यच्छदवा प्रिंशिका सम्पूर्णा //

Page Navigation
1 ... 44 45 46