Book Title: Antkruddashanga Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 325
________________ मुनिकुमुदचन्द्रिका टीका, सुकालीचरितम् २५३ इत्यादि बोध्यम् । सुधर्मा स्वामी प्राह- 'एवं खलु - जंबू ! तेणं कालेणं तेणं समएणं चंपा णाम णयरी, पुण्णभदें चेइए, कोणिए राया' एवं खलु हे जम्बूः! तस्मिन् काले तस्मिन् समये चम्पा नाम नगरी, तत्र पूर्णभद्रं चैत्यं, कूणिको राजाऽऽसीत् । 'तत्थ णं सेणियस्स रण्णो भज्जा' तत्र खलु श्रेणिकस्य राज्ञो भार्या 'कोणियस्स रण्णो चुल्लमाउया कोणिकस्य राज्ञः क्षुल्लमाता, क्षुल्लमातालघुमाता; 'सुकाली नामं देवी होत्था' सुकाली नाम देवी आसीत् । 'जहा काली तहा सुकाली वि णिक्वंता' यथा काली तथा सुकाल्यपि निष्क्रान्ता कालीवत् सुकाली देव्यपि परिव्रजिता 'जाव वहूहि चउत्थ जाव' यावद् वहुभिश्चतुर्थं यावत् = चतुर्थभक्तादिभिः 'अप्पाणं भावेमाणी विहरइ' आत्मानं भावयन्ती विहरति । 'तए णं सा सुकाली अजा' ततः खलु सा सुकाली आर्या 'अण्णया कयाइं जेणेव अजचंदणा अजा जाव' अन्यदा कदाचिद् यत्रैव आर्यचन्दना आर्या यावत् = यत्र आर्यचन्दनाऽऽर्याऽऽसीत् तत्र गत्वा तामवदत-'इच्छामि णं अजाओ!' इच्छामि खलु हे आर्याः ! 'तुब्भेहिं अभगुण्णाया समाणी कणगावलीतवोकम्मं उपसंपज्जित्ताणं विहरित्तए' युष्माभिर- सुधर्मा स्वामीने कहा-हे जम्बू ! उस काल उस समय में चम्पा नामकी नगरी थी। उसमें पूर्णभद्र नालक चैत्य था। उस नगरी के राजा कोणिक थे। वहा पर राजा श्रेणिक की मायाँ एवं राजा कूणिक की छोटी माता सुकाली नामकी देवी (रानी) थी। जिस प्रकार काली देवी प्रवजित हुई, उसी प्रकार सुकाली देवी भी प्रव्रजित हुई और बहुत सी चतुर्थभक्त आदि तपस्या करती हुई विचरने लगी। उसके बाद एक समय सुकाली आर्या जहाँ आर्यचन्दनवाला आर्या थी वहाँ गयी और वन्दन नमस्कार कर हाथ जोड इस · प्रकार बोली-हे महाभागा! आपकी आज्ञा प्राप्त कर कनकावली સુધમાં સ્વામીએ કહ્યું - હે જંબૂ! તે કાલ તે સમયે ચમ્પા નામે નગરી હતી, તેમાં પૂર્ણભદ્ર નામનું ચૈત્ય હતું. તે નગરીના રાજા કેણિક હતા. ત્યાં રાજા શ્રેણિકની ભાર્યા અને રાજા કૃણિકની નાની માતા સુકાલી નામની દેવી (રાણી) હતી. જેમ કાલી દેવી પ્રવ્રજિત થઈ તેજ પ્રકારે સુકલી દેવી પણ પ્રવ્રજિત થઈ, અને ચતુર્થભક્ત આદિ ઘણાં પ્રકારની તપસ્યા કરતી વિચરવા લાગી. - ત્યારપછી એક સમય સુકાલી આર્યા જ્યાં આર્યચંદનબાળ આય હતી ત્યાં | ગઈ, અને વંદન નમસ્કાર કરી હાથ જોડી બેલી – હે મહાભાગા ! આપની આજ્ઞા પ્રાપ્ત

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392