Book Title: Anekarth Sangraha Satik Part 02
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
लोकः
पृष्ठं
श्लोकः
पृष्ठ
"
" "
१६ १६९ ,
१५७
१५८
३
१७१
१७२
१५९
१६०
१७४
१६१
शब्दः अभिजनः अभिमानः अवलग्नः अवदानं अधिष्ठान अनूचानः अन्वासनं अग्रजन्मा अन्तेवासी आयोधन आराधन आच्छादन आकलन आतञ्चनं आवेशनं आस्कन्दन आत्माधीनः आत्मयोनिः उद्वर्त्तनं उपासन उपाधान उत्पतनं उदयनः उत्सादनं उद्वाहनं उद्वाहनी कपीतनः कलध्वनिः कात्यायनः कात्यायनी
शब्दः काम वारी कारन्धमी किकपर्वा कुंचन्दनं कुम्भयोनिः कृष्णवर्मा गवादिनी गदयित्नुः घनाघनः घोषयित्नुः चिरजीवी चित्रभानुः जलाटनः जलाटनी तपोधना तपोधनः तपस्विनी तिक्तपर्वा देवसेना नागाङ्गना निर्यातनं निघुवनं निर्वासन निरसनं निशमनं निशामनं निर्भत्सनं प्रजननं प्रणिधानं प्रयोजनं
१६२
१७५
१६३
१७६
१६५
,
Loading... Page Navigation 1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542