Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
३२८ अनेकान्तव्यवस्थाप्रकरणम् । भाविपर्यायध्वंस-प्रागभावावगाहित्वात् तत्र द्रव्यतः सत्यत्वमिति चेत् ? न-तथापि धर्मांशे द्रव्यतोऽविभक्तस्यापि धयंशे विभक्तस्य प्रत्ययस्य भावत एव सम्भवात् , तन्नात्राप्यव्यापकोऽनेकान्तवादः ।
वस्तुतो नियमेन षट् कायान् श्रद्दधद् भावतो न सम्यग्दृष्टिरित्यत्रैव हेतुरयम् , हन्दि-यतः, अपर्यायेषु-एकादिप्रकाररहितेषु षट्सु
विशेष्यमुपसङ्क्रामतः' इति सम्पूर्ण न्यायशरीरम्, प्रकृतेऽर्चिष्मत्त्वं विशेषणम् , अयमिति विशेष्य इति, तत्रापि विशेष्ये पुरोवर्तित्वादिलक्षणमिदन्त्वं विशेषणं वस्तुस्वरूपं च विशेष्यम्, तत्र, 'अर्चिष्मानित्यंशो वस्त्वंशश्च' 'भूतो भावी वा' इत्यनेनान्वेति, इदन्त्वं चोक्तलक्षणं नान्वेतीति विशेषणस्येदन्त्वतस्य बाधे सति अर्चिष्मत्तया भूतत्व-भविष्यत्त्वयोर्वस्तुरूपविशेष्येऽन्वयः, तेन भूतो योऽर्चिष्मत्प
यस्तद्धंसावगाहित्वाद् 'अर्चिष्मानयं भावो भूतः' इत्येवं श्रद्धानम् , भावी योऽर्चिष्मत्पर्यायस्तत्प्रागभावावगाहित्वाद् 'अर्चिष्मानयं भावी' इत्येवं श्रद्धानमिति, तथा चैवमुररीकारो द्रव्यनिक्षेपाद् भवतीति तत्र द्रव्यतः सत्यत्वमिति द्रव्यश्रद्धानमेव तदिति शङ्काशयः । प्रतिक्षिपति-नेति । तथापि उक्तदिशा द्रव्यतः सत्यत्वसम्भवेऽपि । द्रव्यत इति-धर्माणां स्वरूपतो भेदेऽप्येकद्रव्याभिन्नत्वात् तदपेक्षया धर्माशे प्रत्ययस्याविभक्तता बोध्या, भावस्तु पर्यायनयगोचरो भूतपर्यायवस्वरूपाद् भावाद् वर्तमान-भविष्यत्पर्यायरूपयोर्भावयोर्भेदः, वर्तमानपर्यायस्वरूपाद् भावाद् भूत-भविष्यत्पर्यायस्वरूपयोर्भावयोर्भेदः, भविष्यत्पर्यायस्वरूपाद् भावाद् भूत-वर्तमानपर्यायस्वरूपयो वयोर्भेद इति कृत्वा धयंशे भावत एव विभक्तस्य प्रत्ययस्य सम्भवात् , यथा धर्मा द्रव्यादभिन्ना इति द्रव्यस्यैकरूपत्वाद् धर्माणामप्येकरूपत्वमिति द्रव्यतो धर्माशेऽविभक्तस्य प्रत्ययस्य सम्भवः तथा द्रव्यस्वरूपो धर्म्यपि विभिन्नरूपधर्माभिन्नत्वाद् धर्माणां भिन्नत्वे तस्यापि भिन्नत्वेन धयंशे भावतो विभक्तप्रत्ययस्य सम्भव इति भावश्रद्धानमेतद् भवतीति भावः । एवं च 'षड् जीवनिकायाः, तद्धाते चाधर्मः' इत्यत्राप्येकान्तस्य सद्भावात् तस्य व्यापकत्वं न तत्रापि व्याहन्यत इत्युपसंहरति-तन्नेति । पूर्वाद्धेन यदुक्तं तत्रैव हेतूपदर्शनपरमुत्तरार्द्धमिति चयं परामृशति-वस्तुत इति। अयम् उत्तरार्द्धप्रतिपाद्योऽर्थः । 'हन्दि' इत्यस्य 'यतः' इत्यर्थः । 'अपर्यायेषु' इत्यस्य 'एकादिप्रकाररहितेषु षट्सु कायेषु'

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442