Book Title: Anchalgacchiya Lekh Sangraha
Author(s): Parshva
Publisher: Anantnath Maharaj Jain Derasar

View full book text
Previous | Next

Page 105
________________ ७२ ( ३२४ ) ॥ संवत् १८६० ना वर्षे । वैशाख शुदि ५ सोमे श्रीअंचलगच्छेश पूज्य भट्टारक श्री १००८ श्री श्री श्री पुण्यसागरसूरिभिः नेवारे श्रीश्रीमालि ज्ञातिय । सा० भाईसाजी तत्पुत्र सा० लालभाई तत्पुत्र माहाभाईकेन सहसकुट जिनबिंब कारापितं श्री । तपगच्छे श्रविजयजिनेन्द्रसूरिभिः प्रतिष्ठितं ॥ ( ३२५ ) संवत १८६० ना वर्षे वैशाख शुदि ५ सोमे श्री श्री अंचलगच्छ श्री सुरति बिंदर वास्तव्य ॥ श्री श्रीमालि ज्ञातीय ॥ सा० भाईसाजी तत्पुत्र लालभाई तत्पुत्र माहाभाई तत्पुत्र खुबचंदभाई श्री सहसकुट जिनबिंब कारापिता । श्री तपगच्छे श्रीविजयजिनेन्द्रसूरिभिः प्रति. ष्ठितं श्री गोहेल श्री उनडजीने वारे ॥ सही ( ३२६) ॥ ॐ ॥ श्री गणेशाय नमः स्वस्तिश्री रिद्धि वृद्धि विर्योभ्युदयश्रिमद्विम कांति महिमंडल नृप विक्रमार्क समयात् संवत् १८६१ वर्षे श्रीमत् शालिवाहन नृप शतः शाके १७२६ प्रवर्तमाने धातानाम्नि संवत्सरे याभ्यां यनाश्रिते श्री सूयें हेमंत त्रै महामांगल्य अदमासोत्तम पुण्यपवित्र श्री मार्गशीर्ष मासे शुक्लपक्षेः त्रुतिया तिथौ श्री बुध वासरे पूर्वाषाढ नक्षत्रे वृद्धि नाम्नि योगे गिरकरणेवं पंचानपवित्र दिवसे । श्री अंचलगच्छे पूज्य भट्टारक श्री १०८ श्रीउदयसागरसूरीश्वरजी तत्पट्टे पूज्य पुरंदर श्री कीर्तिसागरसूरीश्वरजी तत्पट्टे पूज्य भट्टारक श्री पुण्यसागरसूरीश्वरजी विजयराज्ये श्री सूरति बिंदिर वास्तव्य श्रीमाली ज्ञातीय साहा सिंधा तत् पुत्र साहा कपुरचंदभाई तत्पुत्र भाई साहजी तत्पुत्र साह निहालचंदभाई तत्पुत्र ईच्छाभाईकेन नाम्नि कुंड कारापितं ॥ श्री पालिताणा नगरे गोहिल श्री उन्नडजी विजय राज्ये ॥ श्री सिद्धाचल उपरे तीर्थयात्रार्थे आगतानां लोकानां सुखार्थे जिनशासन उद्योतनार्थे धर्मार्थि इच्छाभीधानं जलकुंड कारापितं । शेठ श्री ५ निहालचंदेन आज्ञायां साह भाईचंद तथा शाह रत्नचंदे कार्यकृतं ॥ रस्तु ।। लिखितं मुनि धनसागर गणीनां ॥ (૩૨૪) શ્રી શત્રુંજયગિરિ પર પાંચ પાંડવોના દેવાલયમાં સહસ્ત્રકૂટના જમણી બાજુના २a परनो म. (૩૨૫) સહસ્ત્રકૂટની ડાબી બાજુના સ્તંભ પરને લેખ. (૩૨૬) શ્રી શત્રુંજયગિરિ પર ચડતા સૌ પ્રથમ ડાબી બાજુએ આવતા વિશાળ કુંડ – ઈચ્છા કુંડના પગથિયાની જમણી બાજુની દિવાલ પરને ઊંચા શિલાલેખ.

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170