Book Title: Anangpavittha Suttani Bio Suyakhandho
Author(s): Ratanlal Doshi, Parasmal Chandaliya
Publisher: Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
View full book text ________________ कप्पसुत्तं-सिरिमहावीरचरियं 21 तंजहा-तिसलाइ वा, विदेहदिण्णाइ वा, पीइकारिणीइ वा / समणस्स णं भगवओ महावीरस्स पित्तिज्जे सुपासे, जिढे भाया णंदिवद्धणे, भगिणी सुदंसणा, भारिया * जसोया कोडिण्णा गुत्तेण / समणस्स णं भगवओ महावीरस्स धूयाकास (व) वी गुत्तेणं, तीसे दो णामधिज्जा एवमाहिज्जति, तंजहा-अणोजाइ वा, पियदंसणाइ वा / समणस्स णं भगवओ महावीरस्स णत्तई कोसिय (कासव)गुत्तेणं, तीसे णं दो णामधिज्जा एवमाहिज्जति, तंजहा-सेसवईइ बा, जसवईइ वा // 109 // समणे भगवं महावीरे दक्खे दक्खपइण्णे पडिरूवे आलीणे भद्दए विणीए णाए णायपुत्ते णायकुलचंदे विदेहे विदेहदिण्णे विदेह नच्चे विदेहसूमाले तीसं वासाइं विदेह सि कटु अम्मापिऊहिं देवत्तगएहिं गुरुमहत्तरएहिं अब्भणुण्णाए समत्तपइण्णे पुणरवि लोगतिएहिं जीयकप्पिएहिं देवेहिं ताहिँ इटाहिं जाव बग्गूहि अणवरयं अभिणंदमाणा य अभिथुव्वमाणा य एवं वयासी-जय जय गंदा!, जय जय भद्दा ! भदं ते, जय जय खत्तियरवरवसहा !, बुज्झाहि भगवं लोगणाहा!, सयलजगज्जीवहियं पवत्तेहि धम्मतित्थं, हि यसुहणिस्सेयसकरं सव्वलोए सव्वजीवाणं भबिस्सइत्तिकटु जयजयसदं पउंजति // 110-11 // पुग्विं पि णं समणस्स भगबओ महाबीरस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोइए अप्पडिवाई णाणदंसणे हो(हु)त्था। तए णं समणे भगवं महाबीरे तेणं अणुत्तरेणं आहोइएणं णाणदंसणेणं अप्पणो णिक्खमणकालं आभोएइ २त्ता चिच्चा हिरण्णं, चिच्चा सुवणं, चिच्चा धणं, चिच्चा रज्ज, चिच्चा रढुं, एवं बलं वाहणं कोसं कोट्ठागारं, चिच्चा पुरं, चिच्चा अंतेउरं, चिच्चा जणवयं, चिच्चा विपुलधणकणगरयणमणि मु]मोत्तियसंखसिलप्पवालरत्तरयणमाइयं संतसारसावइज्जं, विच्छड्डइत्ता, विगोवइत्ता, दाणं दायारेहिं परिभाइत्ता, दाणं दाइयाणं परिभाइत्ता // 112 // तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से हेमंताणं पढमे मासे पढमे पक्खे .मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिणिविहाए पमाणपत्ताए सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं चंदप्पभाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखियचक्किय[]णगलियमुहमंगलियवद्धमाणपूसमाणघंटियगणेहि ताहिं इट्टाहि जाव वन्गूहिं अभिणदमाणा(य) अभिथुव्यमाणा य एवं वयासी-जय जय णंदा!, जय जय भद्दा ! भदं ते,(खत्तियवरवमहा !) अभग्गेहिं णाणदंसणचरित्तेहिं अजियाइं जिणाहि इंदियाई, जियं च 1 अजेयाई ति अट्ठो।
Loading... Page Navigation 1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746