Book Title: Akhyanakmanikosha
Author(s): Nemichandrasuri, Punyavijay, Dalsukh Malvania, Vasudev S Agarwal
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 495
________________ ४०८ सप्तमं परिशिष्टम् माथादि पाऊण पाणियं सरवराओ पिट्ठि न देइ सिहिडिभो । होही जाण कलाओ पयइ श्चिय साहए ताण ॥ पाएण इयररमणी विरचए उसमे न दरिहं वैसाग पुन विसेसो नियदेवदत्त विभाग || पारात्मके गतवति क्षयमन्तराये, पुण्यात्मनो गुण[[]] कर्मवशान्नरस्य । श्री वेश्म - हेमगृह पुत्र कलत्रजातं यद् यस्य पूर्वविहितं भुवि तस्य तत् स्यात् ॥ पुण्योदये २८९ पासो व बंधि जे महिला छेतु अति व् पुरिसस्स साई व जे विमोहित इंद्रजाल ॥ नारीनिन्दायाम् १५४ पाहेएण विरहिओ पद्दम्मि पहिओ जहा भवे दुहिओ । इय धम्मेण विरहिओ परलोयपहम्मि जिवो वि ॥ धर्म २३३ पिइ माइपमुहणतमेन जीवा अवाराओ ने दि व संजाया जीवस्स उ एगमेगस्थ || निर्वेदे ३०७ पुण्यानुबन्धजनकं शुभभावसारमङ्गीकृतस्वनियमग्रहणं क्रमेण । स्वर्गापवर्गफलदायि दिवाभिमानाः प्रत्यपापमथनावहमामनन्ति ॥ पुनरपि सहनीयो दुःखपाकस्तत्रायं, न खलु भवति नः कर्मणां सचितानाम् । इति सह गणयित्वा यद् यदायाति सम्यकू, सदसदिति विवेकोऽन्यन्त्र भूयः कुतस्ते । ॥ पुरिसकारपरे विविहिपरिणामो खलिज़न जम्हा ता एरिससंसारे मा तम्मसु जीव पुंसस्तस्यां प्रवृत्तस्य प्रेयसी जन्मकर्मणः । तेन यत्कृतसामयः श्रीयन्ते विग्रहेतवः ॥ पेरिज्जतो पुन्नक्किएहिं कम्मेहिं कहमवि वराओ । सुहमिच्छंतो दुल्लहजणाणुराए जणो पडइ ॥ प्रतिज्ञालमा ये भूयो न पतन्त्यभः साधयन्ति समर्थ ते यथा चन्द्रावतंसकः ॥ नियमपालने १६० ५९ कर्मोदयाप्यासे निर्वेदे २०९ शुभकर्मणि २ कामे ९३ प्रतिज्ञापालने ३५५ Jain Education International मणये पि ॥ For Private & Personal Use Only विषयः पत्राङ्कः विनये १६८ प्रस्ताव एष तव जीव ! पुनः कुतस्त्यो, भूयोऽपि मूढ ! ? मनसीति विभावयन्तः । यद् यत् समापतति कर्मवशादशर्म, तत् तत् समस्तमपि धीरधियः सहन्ते ॥ प्राणप्रियो विनयवानिहलोक एव सर्वज्ञशासनमिदं विनयात् प्रवृत्तम् । कुर्वन्ति ततोऽपि वदेनमेनं समंकल्पतरमूलमुशन्ति सन्तः ॥ प्राधान्यमल्पमपि निश्चयतो जनाः । मा मन्यध्वमत्र जिनधर्मविधौ कुलस्य । यन्नन्दिषेण - हरि केशिमुनी गुणाढ्यौ, भक्त्या विनाऽपि कुलमङ्ग ! सुराः स्तुवन्ति ॥ कुलाभिमानपरिद्वारे २७१ फाउंड करवतं न होइ सूलं व महिलिया मेत्तुं पुरिसस्स खुप करमो मच्ामरि जे ॥ नारीनिन्दायाम् २७४ बंधवा सुहिणो सव्वे पिय-माइ पुत्त-भायरा । पिइत्रणाओ नियत्तंति दाऊणं सलिलंजलि ॥ बाहिर पागसह परदन परिहरति धम्मरवा जीववद्दमूलमहम नियमच बजेति ॥ बुद्धिजुओ आलोवद धम्मा उदादिपरिमुद्धं ओगतमप्यणो दिय अरज ॥ आढवई सम्ममेसो तहा जहा लाघवं न पावेइ । पावेइ य गुरुगत्तं इह-परलोए मुही होइ ॥ निर्वदे १७७ त्रियधर्मे २३३ बुद्धिमत् ३ भरुयच्छकच्छवच्छुच्छलंतमय रं दगुंडियंगस्स । भमरस्स करीरवणे मणयं पि मणो न वीसमइ ॥ भवगिह मज्झम्मि पमाय जलणजलियम्मि मोहनिद्दाए । उट्ठवइ जो सुयतं सो तस्स जणो परमबंधू ॥ मीमम्मि भवे भव्वो वि भमइ कालं दुरंतमेएण | पावमिमं भवजणयं ता भव्वा! परिहरह वरं ॥ मीसणमसागपालि मत्थयम्मि साहसिया । गुग्गुलमारं धारित मानभंग न मानणा ॥ पात्रानुरागे ९६ धर्मबन्धौ १०० वैरपरिहारे २६७ समाने १९८ शीले १९७ देवगुर्योः १२१ भुज्जउ जं वा तं वा परिहिज्जउ सुंदरं व मलिणं वा । इद्वेण जत्थ जोगो तं चिय रजं, किमवरेण ? ॥ इष्टयोगे ३०१ भुवणभंतर वित्थरियजसहरा ते जियंतु जियलोए । जे परकलत्तत्रिसए विरतचित्ता महासत्ता । मो भव्वा | म् काउमसत्ता मोहरसबाग पाएग निहत्था जिण गुरुमत्सीपरो धम्मो ॥ भो भन्या ! भीमभवोयहिम्मि जर जन्म-मरणसलिलम्मि उत्तर- गद्दीर श्रीसणमोहमहारसमाम्म पजलैतमवगडचानलम्म डुब्बाररोगभुयगम्मिलितपणाय सहस्वसंरंभविसमम्मि ॥ जलजलपडियर वर्ण व पाणिमयत सिद्धंतरायण सदा निश्विन मा धम्मकम्मकरणम्मि पावमेवं पमायमायरह जीवा जनेसो थिय परमत्थरिक अभी भणियं ॥ प्रमादपरिहारे ३१६ मणवललोयविभोयणम्मि जायइ जणस्स जं दुक्खं । तं कलिडं पि न तीरइ सारिच्छं नारयदुहस्स ॥ वियोगे ३१४ कुम्भदलने भुवि सन्ति शूराः क्रूरप्रचण्डमृगराजवचेऽपि दक्षाः । सस्वीमि कृतिनां पुरतः प्रका, कन्दर्पदर्पनयिनो बिरला मनुष्याः ॥ कामे ३३० श्रदात्ये १८० येश्यायाम् ४० ३६० गथावकः ५२ ६२ ४६ १६१ ७४ ર ५३९ १ ६६ ३० २ १ ४७ ३६ १६३ १-२ ४१ ३१ ६९ २८४ ३८५ १३९ ९ १६६-६९ १११ १९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504