Book Title: Agam Suttani Satikam Part 16 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : १२, मूलं-७७७, [ भा. ४१६८ ]
३३७
चू- अच्छतु ता परमद्धजोयणं, अग्गुज्जाणा परेणं जो उवाइणावेति तस्स चउगुरुगा आणादिया य दोसा, आयसंजमविराधणा य दुविधा भवति ॥ सा इमा
[भा. ४१६९ ] भारेण वेयणाए, न पेहए खाणुमाइ अहिघातो । इरिया-पलिय-तेणग-भायणभेदेण छक्काया ॥
चू- भारक्कंतो वेयणाभिभूतो खाणूमादी न पेखति, अस्सादीहिं वा अभिहन्त्रइ । अधवा - मारक्कंतो अनुवउत्तो वडसालादिणा सिरंसि घट्टिज्जइ, इरिय वा न विसोधेति, दूरवहणेण पगलिते पुढवादि विराधना, तेणेहि वा समुद्देसो हरिज्जति, खुहापिवासत्तस्स भायणंपि भिजेज, तत्थ छक्कायविराधणासंभवो, भायणभेदे अप्पणो परस्स य हानी, जे य दोसा तमावज्जति सावं ।।
चोदगाह - [भा. ४१७०]
उज्जाणा आरेणं, तहियं किं ते न जायते दोसा । परिहरिता ते दोसा, जति वि तहिं खेत्तमावज्जे ॥
चू- पुव्वद्धं कंठं । आचार्याह- पच्छद्धं अनुन्नाए खेत्ते जदि वि दोसे आवज्जति तदावि निद्दोसो ॥ चोदकाह[ भा. ४१७१ ]
·
एवं सुत्तं अफलं, सुत्तनिवातो इमो उ जिनकप्पे । गच्छम्म अद्धजोयण, केसिं ची कारणे तं तु ।
चू- उज्जाणादिक्कमे जदि भारादिए दोसे भणह, तो “परमद्धजोयणातो "त्ति जं सुत्तं एवं निरत्थयं कहं (न] भवतु ? आयरिओ भणति - "जं अग्गुज्जाणं नातिक्कमति" इमो सुत्तत्थो जिनकप्पो । “जो पुण अद्धजोयणमेर "त्ति सुत्तत्थो एवं गच्छवासियाणं । केई पुण आयरिया भणंति-जहा गंच्चवासीणं वि उत्सग्गेणमग्गुज्जामं नातिक्कमति कारणे अद्धजोयणं । एवं अववादियं सुत्तं । अववादेण अववादाववादेण वा अतरपल्लियातो वा परतो वा दूरतो वि आनेंति ।। - जतो भन्नति
[भा. ४१७२] सक्खेत्ते जइ न लब्भति, तत्तो दूरे वि कारणे जतती । गिहिणो वि चिंतणमणा, गतम्मि गच्छे किमंग पुण ||
16 22
Jain Education International
चू- अह अंतरपल्लियाओ जदा खेत्ते न लब्भति तदा कारणे दूरातो वि आनिति, उस्सग्गेण गच्छवासी अद्धजोयणातो आणेंति । सग्गामे न हिंडति । किं कारण ? भन्नति - जइ ताव गिहिणो कयविक्कयसंपउत्ता अगागयमत्थ चितेउं घत-गुल- कडु-लवणतंदुलादी ठवेंति अब्भरहियपाहुणगाऽऽगमणट्ठा । गच्छे किमंग पुण जेसिं कयविक्कयो जेसिं कयविक्कयो संचयो य नत्थि तेहिं सखेत्तं रक्खियव्वं ॥ इमो विधी
[भा. ४१७३]
संघाडेगोठवणा, कुलेसु सेसेसु बालवुढादी । तरुणा बाहिरगामे, पुच्छा नातं अगारीए ॥
- सग्गामे जे सङ्घादी ठवणकुला तेसु गुरुसंघाडो एक्को हिंडत्ति, जाणि सग्गामे सेसाणि कुलाणि तेसु बालवुडसेह असहुमादी हिंडंति । पुच्छति “किं आयरेण खेत्तं पडिलेहितुं रक्खह, बाहिरगामे हिडहं ? " ।। एत्थ आयरिया अगारिदिद्वंतं करेंति
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412