Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 315
________________ ३१२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २०/-/१९९ मू. (१९९) इंगालए वियालए लोहितंके सनिच्छरे चेव। आहुणिए पाहुणिए कणकसणामावि पंचेव॥ वृ.आसां व्याख्या-अङ्गारकः १ विकालकः २ लोहित्यकः ३शनैश्चरः ४ आधुनिकः ५ प्राधुनिकः ६'कणगसनामावि पंचेव'त्ति कनकेन सह एकदेशेन समानंनाम येषांतेकनकसमाननामानस्तेपञ्चैवप्रागुक्तक्रमेण द्रष्टव्याः, तद्यथा-कणः ७कणकः८कणकणकः ९कणवितानकः १० कणसन्तानकः ११। मू. (२००) सोमे सहिते अस्सासणे य कजोवए य कव्वरए। ____ अयकरए दुंदुभए संखसणामावि तिन्नेव ॥ वृ. सोमे'त्यादि सोमः १२ सहित-१३ आश्वासनः १४ कार्योपगः १५ कर्बटकः १६ अजकरकः १७दुन्दुभकः १८ शंखसमाननामस्त्रयस्तद्यथा-शङ्ख:१९शङ्खनामः२० शङ्खवर्णाभः२१। मू. (२०१) तिन्नेव कंसणामा नीले रुप्पी य हुंति चत्तारि। भास तिल पुप्फवण्णे दगवण्णे काल वंधे य॥ ७.'तिन्नेवे'त्यादि त्रयः कंसनामानः, तद्यथा-कंसः२२ कंसनाभः २३ कंसवर्णाभः २४ 'नीले रुप्पी यहवंति चत्तारित्ति नीले रुप्पे च शब्दे विषयभूते द्विद्विनामसम्भवात् सर्वसङ्ख्यया चत्वारः, तद्यथा-नीलः२५नीलावभासः२६ रूप्पी २७रूप्यवभासः२८ भासेति नामद्वयोपलक्षणं तद्यथा-भस्म २९ भस्मराशि ३० तिलः ३१ तिलपुष्पवर्णकः ३२ दकः३३ दकवर्ण ३४ कायः ३५ वन्ध्य ३६। मू. (२०२) इंदग्गी धूमकेतू हरि पिंगलए बुधे य सुक्के य । बहसति राहु अगत्थी माणवए कामफासे य॥ वृ. इन्द्राग्नि ३७ धूमकेतुः ३८ हरि ३९ पिङ्गलः ४० बुधः ४१ शुक्रः ४२ बृहस्पतिः ४३ राहुः ४४ अगस्तिः४५ माणवकः ४६ कामस्पर्शः४७। मू. (२०३) धुरए पमुहे वियडे विसंधिकप्पे तहा पयल्ले य। जडियालए य अरुणे अग्गिल काले महाकाले । वृ. धुरः ४८ प्रमुखः ४९ विकटः ५० विसंधिकल्पः ५१ प्रकल्पः ५२ जटालः ५३ अरुणः ५४ अग्नि ५५ कालः ५६ महाकालः ५७। मू. (२०४) सोत्थिय सोवस्थिय वद्धमाणगे तधा पलंबे य। निचालोए निच्चुञ्जोए सयंपभे चेव ओभासे ॥ वृ. स्वस्तिकः ५८ सौवस्तिकः ५९ वर्द्धमानकः ६० प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयंप्रभः ६४ अवभासः ६५।। मू. (२०५) सेयकर खेमंकर आभंकर पभंकरे य बोद्धव्वे । अरए विरए य तहा असोग तह वीतसोगे य। वृ.श्रेयस्करः ६६ खेमंकरः ६७ आभंकरः ६८ प्रभङ्क्तः ६९ अरजा ७० विरजा ७१ अशोकः ७२ वीतशोकः ७३। मू. (२०६) विमले वितत विवत्थे विसाल तह साल सुव्वते चैव । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340