Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 17
________________ १४ भगवतीअङ्गसूत्रं (२) ११/-/९/५०६ संखधमगा कूलधमगामिगलुद्धया हत्थितावसाउदंडगा दिसापोक्खिणो वक्तवासिणोचेलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुष्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगाया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंदुसोल्लियंति तत्र । ‘कोत्तिय'त्ति भूमिशायिनः 'जन्नइ'त्ति यज्ञयाजिनः ‘सड्डइत्ति श्राद्धाः 'थालइ'त्ति गृहीतभाण्डाः 'हुंवउटुं'त्ति कुण्डिकाश्रमणाः ‘दंतुक्खलिय'त्ति फलभोजिनः 'उम्मजग'त्ति उन्मज्जनमात्रेण ये स्नान्ति 'संमज्जग'त्ति उन्मज्जनस्यैवासकृतकरणेन ये स्नान्ति 'निमज्जगत्ति स्थानार्थं निमग्ना एव ये क्षणं तिष्ठन्ति ‘संपक्खाल'त्ति मृत्तिकादिघर्षणपूर्वकं येऽङ्ग क्षालयन्ति 'दक्खिणफूलग'त्ति थैर्गङ्गाया दक्षिणकूल एव वास्तव्यम् ‘उत्तरकूलग'त्ति उक्तविपरीताः 'संखधमग'त्ति शङ्ख मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति 'कूलधमग त्ति ये कूले स्थित्वा शब्दं कृत्वा भुञ्जते ‘मियलुद्धय'त्ति प्रतीता एव ‘हत्थितावस'त्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति 'उदंडग'त्ति ऊर्द्धकृतदण्डा ये संचरन्ति 'दिसापोक्खिणो'त्ति उदकेन दिशः प्रोक्ष्ययेफलपुष्पादि समुचिन्वन्ति ‘वक्कलवासिणो त्तिवल्कलवाससः 'चेवासिणो'त्ति व्यक्तं पाठान्तरे 'वेलवासिणो'त्ति समुद्रवेलासंनिधिवासिनः ‘जलवासिणो'त्ति ये जलनिमग्ना एवासते, शेषाः प्रतीता, नवरं 'जलाभिसेयकिढिणगाय'त्ति येऽस्नात्वा न भुंजते स्नानाद्वा पाण्डुरीभूतगात्राइति वृद्धाः, कचित् ‘जलाभिसेयकढिणगायभूय'त्तिदृश्यतेतत्र जलाभिषेककठिनं गात्रं भूताः-प्राप्तायेतेतथा, 'इंगालसोल्लियंतिअङ्गारैरिवपकं 'कंदुसोल्लियंति कन्दुपकमिवेति 'दिसाचक्कवालएणंतवोकम्मेणं'तिएकत्र पारणकेपूर्वस्यांदिशियानि फलादीनितान्याहृत्य भुङ्को द्वितीये तु दक्षिणस्यामित्येवं दिक्चक्रवालेन यत्र तपः-कर्मणि पारणककरणं तत्तपः कर्म दिकचक्रवालमुच्यते तेन तपःकर्मणेति 'ताहिं इठ्ठाहिं कंताहिं पियाहिं' इत्यत्र ‘एवं जहा उववाइए' इत्येतत्करणादिदं दृश्यं-'मणुन्नाहिं मणामाहिं जाव वग्गूहिं अनवरयं अभिनंदता य अभिथुणंता य एवं वयासी-जय २ नंदा जय जय भद्दा ! जय २ नंदा ! भदं ते अजियं जिणाहि जियं पालियाहि जियमज्झे वसाहि अजियं च जिणाहि सत्तपुखं जियं च पालेहि मित्तपक्खं जियविग्घोऽविय वसाहितं देव! सयणमझदंदो इवदेवाणंचंदो इव ताराणंधरणो इव नागाणं भरहो इवमणुयाणं बहूइंवासाइंबहूईवाससयाइवहूइ' वाससहस्साइंअणहसमग्गेयहठ्ठतुठोत्ति, एतच्च व्यक्तमेवेति। ___ 'वागलवत्थनियत्थे'त्ति वल्कलं-वल्कस्तस्येदं वाल्कलं तद्वं निवसितं येन स वाल्कलवनिवसितः ‘उडए'त्ति उटजः-तापसगृहं 'किढिणसंकाइयगं'ति 'किढिण'त्ति वंशमयस्तापसभाजनविशेषस्ततश्च तयोः साङ्कायिकं-भारोद्वहनयन्त्रं किढिणसाङ्कायिकं 'महाराय'त्ति लोकपालः 'पत्थाणे पत्थियंति 'प्रस्थाने' परलोकसाधनमार्गे 'प्रस्थितं' प्रवृत्तं फलाद्याहरणार्थं गमने वा प्रवृत्तं शिवराजर्षि 'दब्भे यत्ति समूलान् ‘कुसे यत्ति दर्भानव निर्मूलान् ‘समिहाओ य'त्ति समिघः-काष्ठिकाः ‘पत्तामोडं च' तरुशाखामोटितपत्राणि 'वेदिवड्डेइ'त्ति वेदिकांदेवार्चनस्थानं वर्द्धनी-बहुकरिका तांप्रयुङ्को इतिवर्द्धयति-प्रमार्जयतीत्यर्थः: 'उवलेवणसंमज्जणं करेइ'त्तिइहोपलेपनं गोमयादिना संमर्ज़नं तुजलेन संमार्जनं वा सोधनं 'दब्मफलसाहत्थगए'त्ति Jain Education International For Private & Personal Use Only 'www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 532