Book Title: Agam Sutra Satik 31 Ganividya PainngSutra 08
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 15
________________ २६६ मू. (५८) छा. मू. (५९) छा. मू. (६०) छा. मू. (६१) छा. बंभे वलए वाउम्मि उसमे वरुण तहा । अनसनपाउवगमणं, उत्तमठ्ठे च कारए ॥ ब्रह्मणि (९) वलये (८) वायौ (३) वृषभे (२८) वरुणे (१५) तथा । अनशनपादोपगमने उत्तमार्थं च कारयेत् ॥ पुन्नामधिज्जसउणेसु, सेहनिक्खमणं करे । थीनामेसु सउणेसु, समाहिं कारए विऊ ॥ पुंनामधेयशकुनेषु शैक्षनिष्क्रमणं कुर्यात् । स्त्रीनामसु शकुनेषु समाधिं कारयेद् विद्वान् ॥ नपुंसएस सउणे, सव्वकम्माणि वज्रए वामिस्सेसु निमित्तेसु, सव्वारंभाणि वज्रए || नपुंसकेषु शकुनेषु सर्वकर्माणि वर्जयेत् । व्यामिश्रेषु निमित्तेषु सर्वारम्भान् वर्जयेत् ॥ तिरियं बाहरंतेसु, अद्धाणागमणं करे । पुम्फियफलिए वच्छे, सज्झायं करणं करे ॥ मू. (६२) छा. मू. (६३) छा. मू. (६४) छा. मू. (६५) छा. मू. (६६) गणविद्या-प्रकिर्णकंसूत्रम् ५८ Jain Education International तिर्यग् व्याहरत्सु अध्वगमनं कुर्यात् । पुष्पितफलिते वृक्षे स्वाध्यायं क्रियां च कुर्यात् ॥ दुमखंधे वाहतेसु, सेहुवट्ठावणं करे । गणे वाहते, उत्तम तु कारए ॥ द्रुमस्कन्धेषु व्याहरत्सु शैक्षोपस्थापनं कुर्यात् । गगने व्याहरत्सु उत्तमार्थं तु कारयेत् ॥ बिलमूले वाहरंतेसु, ठाणं तु परिगिण्हए । उप्पायम्मि वयंतेसु, सउणेसु मरणं भवे ॥ बिलमूले व्याहरत्सु स्थानं तु परिगृह्णी यात् । उत्पाते व्रजत्सु शकुनेषु मरणं भवेत् ॥ पक्क मंतेसु सउणेसु, हरिसं तुडिं च वागरे । चलरासिविलग्गेसु, सेहनिक्खमणं करे || प्रकाभ्यत्सु शकुनेषु हर्ष तुष्टिं च व्याकु-र्यात् । चलराशिविलगेषु शैक्षनिष्क्रमणं कुर्यात् ॥ थिररासिविलग्गेसु, वओवट्ठावणं करे। सुयक्खंधाणुन्नाओ, उद्दिसेय समुद्दिसे ॥ स्थिरराशिविलग्नेषु व्रतोपस्थापनं कुर्यात् । श्रुतस्कन्धानुज्ञा उद्देशांश्च समुद्देशान् ॥ बिसरीरविलग्गे, सज्झायकरणं करे । रविहोराविलग्गेसु, सेहनिक्खमणं करे ।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35