Book Title: Agam Sudha Sindhu Part 07
Author(s): Jinendravijay Gani
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ 458 ] [ श्रीमदागमसुधासिन्धुः / सप्तमो विभागः अप्पाणं महता गयाभिसेएणं अभिसिंचावेसि 3 / तते णं से कूणिए राया चिल्लणं देवि एवं वदासि-घातेउकामे णं अम्मो ! मम सेणिए राया, एवं मारेतुंबंधितुनिच्छुभिउकामए णं अम्मो ! ममं सेणिए राया, तं कहन्नं अम्मो ! ममें सेणिए राया अच्चंतनेहाणुरागरते ? तते णं सा चेल्लणा देवी कूणियं कुमारं एवं वदासि-एवं खलु पुत्ता ! तुमंसि ममं गब्भे श्राभूते समाणे तिराहं मासाणं बहुपडिपुन्नाणं ममं अयमेयारूवे दोहले पाउब्भूतेधन्नातो णं तातो अम्मयातो जाव अंगपडिचारियायो निरवसेसं भाणियत्वं जाव जाहे वि य णं तुमं वेयणाए अभिभूते महता जाव तुसिणीए संचिहसि, एवं खलु तव पुत्ता! सेणिए राया अच्चंतनेहाणुरागरते 4 / तते णं से कूणिए राया चेल्लणाए देवीए अंतिए एयमळं सोचा निसम्म चिल्लणं देविं एवं वदासि- दुट्ठ णं अम्मो ! मए कयं सेणियं रायं पियं देवयं गुरुजणगं श्रच्चंतनेहाणुरागरत्तं नियलबंधणं करतेणं, तं गच्छामि णं सेणियस्स रन्नो सयमेव नियलानि छिदामि तिकटु परसुहत्थगते जेणेव चारगसाला तेणेव पहारिस्थ गमणाए 5 / तते णं सेणिए राया कूणियं कुमारं परसुहस्थगयं एजमाणं पासति 2 एवं वयासि-एस णं कूणिए कुमारे अपत्थियपत्थिए जाव सिरिहिरिपरिवजिए परसुहत्थगए इह हव्वमागच्छति, तं न नजइ णं ममं केणइ कुमारेणं मारिस्सतीतिकटु भीए जाव संजायभए तालपुडगं विसं यासगंसि पक्खिवइ 6 / तते णं से सेणिए राया तालपुडगविसं थासगंसि पक्खित्ते समाणे मुहत्तरेणं परिणाममाणंसि निप्पाणे निचिट्ठ जीवविप्पजढे पोइन्ने ७॥सू०३०॥ तते णं से कूणिए कुमारे जेणेव चारगसाला तेणेव उवागए 2 सेणियं रायं निप्पाणं निचिट्ठ जीवविप्पजढं श्रोइन्न पासति 2 महता पितिसोएणं अप्फुराणे समाणे परसुनियत्ते विव चंपगवरपादवे धस त्ति धरणीतलंसि सव्वंगेहिं संनिवडिए 1 / तते णं से कूणिए कुमारे मुहुत्तंतरेणं अासत्थे समाणे रोयमाणे, कंदमाणे, सोयमाणे, विलव

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532