Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययन सूत्रे
मूलम् चरंतं विरयं हं, सीयं फुंसइ एगया । नोइ वेलं " मुणी गँच्छे, सोच्चा णं जिणंसासणं ॥ ६ ॥
छाया - चरन्तं विरतं रूक्षं, शीतं स्पृशति एकदा । नातिवेलं मुनिर्गच्छेत् श्रुत्वा खल जिनशासनम् ॥ ६ ॥ टीका- 'चरंतं ' इत्यादि ।
३००
"
चरन्तं = मोक्षमार्गे, ग्रामानुग्रामं वा विहरन्तं विरतं = सावद्ययोगतो निवृत्तम्अग्निज्वालनादिभ्यो निवृत्तमित्यर्थः, रूक्षं = स्निग्धाहारतैलाभ्यङ्ग परिहारेण धूसराङ्ग मुनिम्, एकदा = शीतकाले, शीतं स्पृशति पीडयति ।
atani ft वनस्पतयो हिमनिपातेन परितः परिशुष्का भवन्ति, पथिकाः संकोचितपाणयः पदैकमपि गन्तुमसमर्थाः पङ्गुवत् तत्र तत्रैव तिष्ठन्ति केचित् क्वणन्तवणिकाः कम्पमानगात्राः कृशानुसेवनाय तदभिमुखं शलभा इवापतन्ति ।
9
क्षुधा एवं पिपासा परीषह के सहन करने से मुनि का शरीर कृश हो जाता है इससे शीतकाल में शीत की पीडा बहुत होती है इसलिये तीसरे शीतपरीषह को जीतना चाहिये; यही बात इस नीचे की गाथा से सूत्रकार प्रकट करते हैं
'चरंतं विरयं ' इत्यादि.
अन्वयार्थ - (चरंतं विरयं चरन्तं विरतं ) मोक्ष मार्ग में अथवा एक ग्राम से दूसरे ग्राम में विहार करने वाले तथा सावद्ययोग से विरक्त एवं (लूह - रुक्षम् ) स्निग्धाहार तैलमर्दन आदि के त्याग से धूसर शरीर वाले ऐसे मुनि को ( एगया - एकदा) शीतकाल में ( सीयं फुसइ- शीतं स्पृशति ) शीत पीडित करता है । उस समय वह मुनि (णं - खलु ) निश्चભૂખ અને તરસ સહન કરનારા મુનિનું શરીર દુČળ ખની જાય છે, અને દુળ શરીરવાળાને ડિથી બહુ પીડા થાય છે. આથી ત્રીજો ડિના પરિષહેને મુનિએ જીતવા જોઈ એ. એવી વાત સૂત્રકાર નીચેની ગાથાથી પ્રગટ કરે છે.
चरंत विरयं धत्याहि.
अन्वयार्थ–चरंत विरयं चरंत विरतं मोक्षमां अथवा मे गाभथी जील गाभे विहार उरवावाजा तथा सावद्य योगथी विरम्त भने लूहं रुक्षम् स्निग्धाद्वार तेाभईन माहिना त्यागथी धूसर शरीरवाजा सेवा भुनिने एगया-एकदा शीतअजभां सीयं फुसइ - शीतं स्पृशति शीताण पीडित रे छे. ते समये ते भुनि णं- खलु
ઉત્તરાધ્યયન સૂત્ર ઃ ૧