Book Title: Agam 22 Upang 11 Pushpa Chulika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| सुईभूते भित्तणाइसमण्णितो कोडुबियपुरिसे सहावेति त्ता एवं वदासी खिय्यामेव भो देवाणुप्पिया भूयाए दारियाएं पुरिससहस्सवाहिणीयं||
सीयं उवटुवेह जाव पच्चप्पिणह, तते गं ते जाव पच्चप्पिणंति, तते णं से सुदंसणे गाहावई भूयं दारियं हायं जाव विभूसियसरीरं |पुरिससहस्सवाहिणिं सीयं दुरूहेति त्ता मित्तनाति जाव रवेणं रायगिहं नगरं मझमझेणं निग्गच्छइ त्ता जेणेव गुणसिलए चेइए तेणेव उवागते छत्ताईए तित्थयरातिसए पासति त्ता सीयं ठावेति त्ता भूयं दारियं सीयाओ पच्चोरु भेति ता तते णं तं भूयं दारियं अम्मापियरो पुरतो काउं जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागते, तिक्खुतो वंदति नमंसति त्ता एवं वदासी एवं खलु देवाणुप्पिया! भूया दारिया अम्हं एगा धूया इट्टा०, एस णं देवाणुप्पिया! संसारभविग्गा भीया जाव देवाणुप्पियाणं अंतिए मुंडा जाव पव्वयाति, तं एवं णं देवाणुप्पियाणं सिस्सिणीभिक्खं दलयेमुत्ति, पडिच्छंतु णं देवाणुप्पिया! सिस्सिणीभिक्खं, अहासुहं देवाणु०, तते णं सा भूता दारिया पासेणं अरहया० एवं वुत्ता सभाणी हट्ठा उत्तरपुरच्छिमं० सयमेव आभरणमल्लालंकारं उभ्मुयइ जहा देवाणंदा पुष्पचूलाणं| अंतिए जाव गुत्तबंभयारिणी, तते णंसा भूता अज्जा अण्णदा कदाइ सरीरबाउसिया जाया याविहोत्था अभिक्खणं २ हत्थे धोवति एवं सीसं थोवति मुहं धोवति थणगंतराइं धोवित कक्खंत राई धोवति गुझंतराइं धोवति जत्थ २ विय णं ठाणं वा सिजं वा निसीहियं वा चेतेति तत्थ २ विय णं पुवामेव पाणएणं अब्भुक्खेति ततो पच्छ। ठाणं वा सिज्ज वा निसीहियं वा चेतेति, तते णं तातो पुष्फचूलातो अजातो भूयं अजं एवं वदासी अभ्हे णं देवाणुप्पिए! सभणीओ निग्गंथीओ ईरियासमियाओ जाव गुत्तबंभचारिणीओ, नो खलु ॥ ॥ श्रीपुष्फचूलिया सूत्र
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19