Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
(१६) सूरपन्नति पाहुडे १५, १६, १७, १८ [३४]
ॐ ॐ ॐ ॐ ॐ ॐ
Ferok
रिक्खातिमासराइंदियजुगमंडलपविभत्ती सिग्घगती वत्थु आहितेत्तिबेमि★★★ ॥ ८६ ॥ पन्नरसमं पाहुडं १५ ॥ ★★★ ता कहं ते दोसिणालक्खणे आहि० ?, ता चंदलेसादी य दोसिणादी य दोसिणाई य चंदलेसादी य के अट्ठे किंलक्खणे ?, ता एकट्ठे एकलक्खणे, ता सूरलेस्सादी य आयवेइ य आतवेति य सूरलेस्सादी य अट्ठे किंलक्ख ?, ता एगट्ठे एगलक्खणे, ता अंधकारेति छायाइ य छायाति य अंधकारेति य के अट्ठे किंलक्खणे ?, ता एगट्ठे एगलक्खणे ★ ★ ★ १८७॥ सोलसं पाहुडं १६ ॥ ★★★ ता कहं ते चयणोववाते आहि० १, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थ एगे एव०-ता अणुसमयमेव चंदिमसूरिया अणे चयंति अण्णे उववज्जंति, एवं जहेव हेट्ठा तहेव जाव एगे पुण एव० ता अणुओसप्पिणीउस्सप्पिणीमेव चंदिमसूरिया अण्णे चयंति अण्णे उववज्जति एगे एव०, वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिड्दीआ महाजुतीया महाबला महाजसा महासोक्खा महाणुभावा वरवत्थधरा वरमल्लधरा वरगन्धधरा वराभरणधरा अव्वोच्छित्तिणयट्ठताए काले अण्णे चयंति अण्णे उववज्र्ज्जति आहि० ★★★ । ८८ || सत्तरसं पाहुडं १७॥ ★★★ ता कहं ते उच्चत्ते आहि० ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थेगे एव०-ता एगं जोयणसहस्सं सूरे उड्ढं उच्चत्तेणं दिवड्ढं चंदे एगे एव०, एगे पुण०-ता दो जोयणसहस्साइ सूरे उड्ढं उच्चत्तेणं अड्ढातिज्जाई चंदे एगे एव०, एगे पुण० -ता तिन्नि जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धट्ठाई चंदे०, एगे पुण० ता चत्तारि जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धपंचमाई चंदे एगे एव०, एगे पुण०-ता पंच जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं अद्धछट्ठाई चंदे एगे एव०, एमे पुण० -ता छ जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धसत्तमाई चंदे एगे एव०, एगे पुण० ता सत्त जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धट्टमाई चंदे एगे एव० एगे पुण०-ता अट्ठ जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं अद्धनवमाइं चंदे एगे एव०, एगे पुण०-ता नव जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धदसमाई चंदे एगे एव०, एगे पुण०-ता दस जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं अद्धएक्कारस चंदे एगे एव०, एगे पुण०- एक्कारस जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं अद्घबारस चंदे०, एतेणं अभिलावेणं णेतव्वं, बारस सूरे अद्धतेरस चंदे तेरस सूरे अद्धचोद्दस चंदे चउदस सूरे अद्धपण्णरस चंदे पण्णरस सूरे अद्धसोलस चंदे सोलससूरे अद्धसत्तरस चंदे सत्तरस सूरे अद्धअट्ठारस चंदे अट्ठारस सूरे अद्धएकूणवीसं चंदे एकोणवीसं सूरे अद्धवीसं चंदे वीसं सूरे अद्धएक्कवीसं चंदे एक्वीसं सूरे अद्धवावीसं चंदे बावीसं सूरे अद्धतेवीसं चंदे तेवीसं सूरे अद्धचउवीसं चंदे चउवीसं सूरे अद्धपणवीसं चंदे एगे एव०, एगे पुण० - पणवीसं जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धछव्वीसं चंदे एगे एव०, वय पुण० - एवं वदामो-ता इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्त णउइजोंयणसए उड्ढं उप्पतित्ता हेट्ठिल्ले ताराविमाणे चारं चरति अट्ठजोयणसते उड़ढं उप्पतित्ता सूरविमाणे चारं चरति अट्ठअसीए जोयणसए उड्ढं उप्पइत्ता चंदविमाणे चारं चरति णव जोयणसताई उड्ढं उप्पतित्ता उवरिल्ले ताराविमाणे चारं चरति, हेट्टिल्लातो ताराविमाणातो दसजोयणाई उड़ढं उप्पतित्ता सूरविमाणे चारं चरति नउतिं जोयणाई उड्ढं उप्पतित्ता चंदविमाणे चारं चरति दसोवरिं जोयणसतं उड्ढं उप्पतित्ता उवरिल्ले तारारूवे चारं चरति, सूरविमाणातो असीतिं जोयणाइं उड्ढं उप्पतित्ता चंदविमाणे चारं चरति जोयणसतं उड़ढं उप्पतित्ता उवरिल्ले तारारूवे चारं चरति, ता चंदविमाणातो णं वीसं जोयणाई उड्ढ उप्पतित्ता उवरिल्लते तारारूवे चारं चरति, एवामेव सपुव्वावरेणं दसुत्तरजोयणसते बाहल्ले तिरियमसंखेज्ने जोतिसविसए जोतिसं चारं चरति आहि० । ८९ । ता अत्थि णं चंदिमसूरियाणं देवाणं हिट्ठपि तारारूवा अणुंपि तुल्लावि समपि तारारूवा अणुपि तुल्लावि उप्पिंपि तारारूवा अणुंपि तुल्लावि ?, ता अत्थि, ता कहं ते चंदिमसूरियाणं देवाणं हिद्वंपि तारारूवा अणुपि तुल्लावि समपि तारारूवा अणुपि तुल्लावि उप्पिपि तारारूवा अणुंपि तुल्लावि ?, ता जहा २ णं तेसिं णं देवाणं तवणियबंभचेराइं उस्सिताइं भवंति तहा २ णं तेसिं देवाणं एवं भवंति, तं०- अणुत्ते वा तुल्लत्ते वा, ता एवं खलु चंदिमसूरियाणं देवाणं हिद्वंपि तारारूवा अणुपिं तुल्लावि तहेव । ९०। ता एगमेगस्स णं चंदस्स देवस्स केवतिया गहा परिवारो पं० केवतिया नक्खत्ता परिवारो पं० केवतिया तारा परिवारो पं० १, ता एगमेगस्स णं चंदस्स देवस्स अट्ठासीती गहा परिवारो पं०, ता अट्ठावीसं णक्खत्ता परिवारो पं०,
Education International 2010_03
For Private & Personal Use Only
www.jainelibrary
[
Loading... Page Navigation 1 ... 41 42 43 44 45 46 47 48 49 50 51