Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनी टीका पद १५ सू० १० इन्द्रियादिनिरूपणम्
७५७ भवन्ति, 'केवइया पुरेक्खडा?' कियन्ति पुरस्कृतानि-भावीनि वर्तते ? 'गोयमा!' हे गौतम ! 'कस्मइ अस्थि, कस्लइ नत्थि'-कस्य चिन्नायिकस्य पुरस्कृतानि सन्ति, कस्यचिन्न सन्ति, तत्र यो नरकादुद्वृत्त्य पुनरपि नैरयिकत्वं न प्राप्स्यति तस्य द्रव्येन्द्रियाणि नैरयिकत्वे पुरस्कृतानि न सन्ति, यस्तु पुनरपि नैरयिकत्वं प्राप्स्यति तस्य सन्ति, सोऽपि यदा सकदेव नरकागामी तदा अष्टौ, यदा द्विवारं नरकागामी तदा षोडश, यदा वारत्रयं नरकागामी तदा चतुर्विंशतिः, यदा संख्येयवारान् नरकागामी तदा संख्येयानि, असंख्यवारत्वे असंख्ये.. यानि, अनन्तवारत्वे अनन्तानि पुरस्कृतानि तस्य द्रव्येन्द्रियाणि भवन्तीभिप्रायेणाह'जस्सत्थि अट्ट वा, सोलस वा, चवीसा वा, संखेज्जा वा, असंखेज्जा वा, अणंचा वा-यस्य नैरशिकस्य पुरस्कतानि येन्द्रियाणि सन्ति तस्याष्टौ वा, षोडश वा, चतुर्विंशति वा, संख्येयानि वा, असंख्येयानि वा, अनन्तानि वा भवन्ति, 'एगमेगस्स णं नेरइथस्स असुर
भगवान्-हे गौतम ! बद्ध द्रव्येन्द्रियां एक-एक नारक की आठ होती हैं । गौतमस्वामी-हे भगवन् ! आगामी कितनी हैं ?
भगवान्-हे गौतम ! किसी नारक की भविष्यत् कालिक द्रव्येन्द्रियां होती हैं, किसी की नहीं होती। जो नारक नरक से निकल कर फिर कभी नारक नहीं होगा, उसकी भविष्यत्कालिक द्रव्येन्द्रियां नहीं होती। जो पुनः कभी नारक में उत्पन्न होगा, उसकी होती हैं। अगर वह एक ही बार उत्पन्न होने वाला हो तो उसकी आठ, दो वार नारक होने वाला हो तो सोलह, तीन बार उत्पन्न होने वाला हो तो चावीस, संख्यात बार उत्पन्न होने वाला हो तो संख्यात और यदि असंख्यात वार उत्पन्न होने वाला हो तो असंख्यात, अगर अनन्त वार नारक होने वाला हो तो अनन्त होती हैं । इसी अभिप्राय से सूत्रकार कहते हैं-जिसकी पुरस्कृत द्रव्येन्द्रियां हैं, उसकी आठ, सोलह, चौवीस, संख्यात, असंख्यात अथवा अनन्त होती हैं।
શ્રી ભગવાન–હે ગૌતમ! બદ્ધ દ્રન્દ્રિયે એક એક નારકની આઠ હોય છે. શ્રી ગૌતમસ્વામી-હે ભગવન્! આગામી કેટલી છે?
શ્રી ભગવાન-કેઈ નારકની ભવિષ્યત કાલિક દ્રવ્યેન્દ્રિયો હોય છે, કેઇની નથી હૈતી. જે નારી નરકમાંથી નિકળીને પાછો કદી નારક નથી થતું. તેની ભવિષ્યત્કાલિક દ્રવ્યેન્દ્રિ નથી હોતી. જે ફરીથી કોઈ વખતે નરકમાં ઉત્પન્ન થશે, તેની હોય છે. અગર તે એક વાર ઉત્પન્ન થનાર હોય તે તેની આઠ, બે વાર નારક થનારે હોય તે સેળ, ત્રણ વાર ઉત્પન્ન થનાર હોય તે ચાવીસ સંખ્યાત વાર ઉત્પન્ન થનાર હોય તે સંખ્યાત અને વળી અસંખ્યાત વાર ઉત્પન થનાર હોય તે અસંખ્યાત, અગર અનન્ત વાર નારક થનાર હોય તે અનન્ય હોય છે. એ અભિપ્રાયથી સૂત્રકાર કહે છે-જેમની પુરસ્કૃન દ્રવ્યેન્દ્રિય છે, તેમની આઠ સેળ, ગ્રેવીસ, સંખ્યાત, અસંખ્યાત અથવા અનન્ત હોય છે.
શ્રી પ્રજ્ઞાપના સૂત્ર : ૩