Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४
जीवामिगमने छटाई जोयणाई वाहल्लेणं पन्नत्ते' धृा प्रभायाः पृथिव्या घनदातबल्योऽर्द्धपाठानि-सार्धनि पञ्चयोजनानि वाहल्येन प्रज्ञप्तः । 'तमप्पभाए कोसूणाई छ जोयणाई वाहालेण पछत्त' एस्याः तमायभायाः पृथिव्या घनवातवलयः क्रोशोनालि पड्योजनानि वाइल्येन प्रज्ञप्ता । 'अहे सत्तमाए छ जोयणाई वाह
लेण एकत्ते' एतस्या एवसत्तस्याः पृथिव्याः घनदातवलयः षड्योजनपरिमितो वाइल्येन प्राप्त इति॥
सम्पति-रत्नप्रभादि पृथिवीनां तनुवातवल्यस्य नियंग वाइल्यपरिमाणप्रतिपादनार्थवाह-'इमीसे गं' इत्यादि, 'इमीले गं भंते' एतस्याः खल्ल भदन्त ! 'रयणप्पमाए पुढबीए' रत्नप्रभाया प्रथिव्याः ‘हणुवायक्लए' तनुवातवलय: 'केवइए बाहल्लेणं पन्नत्ते' कियान् तिर्यग् बाइल्येन प्रज्ञप्त:-कथित इति ग्याल्य की अपेक्षा कहा गया है। 'तमप्पभाए कोहणाई छजोयणाई पाइलेणं पचत्ते' तमामा पृथिवी का घनवात वलय तिर्यग्याहल्य की अपेक्षा एक कोश कम छह योजन का मोटा कहा गया है। 'भहे सत्तमए छजोयणाई पाहल्लेणं पण्णत्ते' अधः सप्तमी पृथिवी का घनवात वलय तिर्यग्वाहल्य की अपेक्षा छह योजना का मोटा कहा गया है
नव रमप्रभा आदि पृथिषियों के सतुवात के वाहल्य का प्रमाण कहते हैं-'इसीले णं भंते ! रक्षण पाए पुढचीए तणुवायवलए केवइए पाहल्लेणं पाते हे भदन्त ! रत्नप्रभा पृथिवी में जो तलुवातवलय है
વિશાળ કહ્યો છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમસ્વામીને કહે છે કે પંકપ્રભાને ઘનવાતવલય એક કેસ અધિક પાચ જનને તિબાહલ્યની अपेक्षाथी उस छे. 'धूमप्पभाए अद्ध छटाइं जोयणाई बाइल्लेण पन्नत्ते' ધૂમપ્રક્ષા પૃથ્વીને ઘનવાતવલય ૫ | અર્ધ ષષ્ઠ અર્થાત્ સાડા પાંચ એજનને विश तियाय-1 अपेक्षाथी हेपामां मारे . 'तमप्पभाए कोसूणाई क जोयणाइ वाइल्लेण पन्नत्ते' ता पृथ्वीना धनवातसय तिय मायनी अपेक्षाथी से श ४भ छ योननी वि डर छे. 'अहे सत्तमाए छ जोषणाई वाहल्लेण पन्नत्ते' मसती पृथ्वीन बनवातसय तिय मायनी અપેક્ષાથી છ એજનને વિશાળ કહ્યો છે.
હવે રત્નપ્રભા વિગેરે પૃથ્વીના તનુવાતના બાહલ્યનું પ્રમાણું કહે છે 'इमोसेण भाते ! रयणप्पभाए पुढवीए तणुवागवलए केवइए वाहल्लेण पन्नत्ते'