Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
% 3D
प्रमेयचन्द्रिका टीका श०२६ उ.१ सू०४ नैरयिकाणां आयुकर्मबन्धनिरूपणम् ६११ क्यादि प्रतिपद्यते तदा भवति अनन्तरं च प्राप्तस्य यदा चरमभवो भवेत्तदैव चतुर्थों भङ्गो भवतीति । 'मणुस्साणं जहा जीवाणं' मनुष्याणां यथा जीवानाम् , यथा जीवानामायुष्कर्मबन्धविषये चत्वारोऽपि भङ्गाः कथिताः तथा मनुष्याणामपि चत्वारो भङ्गा वक्तव्या इति । अत्र विशेषमाह-'नवरं' इत्यादि, 'नवरं सम्मत्ते
ओहिए नाणे आभिणिवोहियनाणे सुयनाणे ओहिनाणे, एएसु वितियविहूगा भंगा' नवरं सम्यक्त्वे औधिके इति सामान्यज्ञाने आभिनिवोधिकज्ञाने श्रुतज्ञाने अवधिज्ञाने, एतेषु पञ्चसु पदेषु मनुष्याणां द्वितीयविहीनाः प्रथमतृतीयचतुर्थभङ्गा भवन्ति भावनाचेह पञ्चेन्द्रियतिर्यग्योनिकसूत्रवदेव कर्तव्या। 'सेसं तं चेव' शेषम् कथितपश्चव्यतिरिक्तं सर्व दृष्टयादिकं तदेव-जीवसूत्रवदेव मनुष्याणां ज्ञातव्यसम्यक्त्व आदिको प्राप्त करता हैं एवं चरम भव वाला होता है। 'मणुस्साणं जहा जीवाणं' जीवों के आयुकर्म के बन्ध के विषय में जिस प्रकार से चारों भंग कहे गये हैं उसी प्रकार से मनुष्यों के सम्बन्ध में भी चारों भंग कहना चाहिये । परन्तु यहां जो विशेषता है वह 'नवरं सम्मत्ते ओहिए, नाणे, आर्भािणबोहिय नाणे सुयनाणे,
ओहिनाणे, एएसु वितियविहूणा भंगा' ऐसी है कि सम्यक्त्व पद में सामान्य ज्ञान पद में, आभिनियोधिकज्ञान पद में श्रुतज्ञान पद में
और अवधि ज्ञान पद में इन पांच पदों में द्वितीय भंग के सिवाय प्रथम, तृतीय और चतुर्थ ऐसे ये तीन भंग होते है। इस विषय में खुलाशा जैसे पंचेन्द्रिय तिर्यञ्चों के सूत्र में किया गया है वैसा ही यहां पर भी करना चाहिये, ‘सेसं तं चेव' बाकी का और सब कथन जीवसूत्र की तरह यहां मनुष्यों के सम्बन्ध में कहना चाहिये,
'मणुस्साणं जहा जीवाण' ना भायुम ना ५ सयम २ પ્રમાણે ચારે અંગે કહ્યા છે. એ જ પ્રમાણે મનુષ્યના આકર્મના બંધના સંબંધમાં પણ ચારે ભાગે કહેવા જોઈએ. પરંતુ આ મનુષ્ય ५२मा २ विशेषया छ, ते 'नवरं सम्मत्ते, ओहिए नाणे, आभिणिवोहियनाणे, सुयनाणे, ओहिनाणे, एएसु वितियविहूणा भंगा' मा ४थन प्रभाये छे. અર્થાત્ સમ્યકત્વ પદમાં સામાન્યજ્ઞાનપદમાં અને અવધિજ્ઞાનપદમાં. આ પાંચ પદમાં બીજા ભંગ સિવાય પહેલે ત્રીજો અને જે આ ત્રણે ભંગે હોય છે. આ વિષયમાં પંચેન્દ્રિય તિર્યંચોના પ્રકરણમાં સવિસ્તર કથન કહેલ છે, 2. प्रमाणे माडियां ५५ डेवु नये ‘सेस त चेत्र' [ीतुं मी सणु કથન જીવ સૂત્રના કથન પ્રમાણે અહિયાં મનુષ્યના સમ્બન્ધમાં કહેવું જોઈએ.
શ્રી ભગવતી સૂત્ર : ૧૬