Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
३२७
शुभप्रवृत्तिशिक्षाद्वारम्
[४६०] मैत्री प्रमोदं करुणां च सम्यग्,
मध्यस्थतां चानय सात्म्यमात्मन् ! | सद्भावनास्वात्मलयं प्रयत्नात्, कृताविरामं रमयस्व चेतः ||१५.८।।
धनवि.-अथानन्तरोक्ताया दुःसाध्याया मनःशुद्धरुपायं दर्शयन्नुपदिशति -
'मैत्री' इति, हे आत्मन् ! मैत्री, च पुनः, प्रमोदं च पुनः, करुणां च पुनः, मध्यस्थतां सम्यग्-गुरूक्तयुक्त्या शास्त्रोक्तयुक्त्या वा, सात्म्यम्-आत्मना सहैकीभावम्, आनय-प्रापय; मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यलक्षणम् [४६१] "मा कार्षीत् कोऽपि पापानि, मा च भूत् कोऽपि दुःखितः"
इत्यादि [ ] श्लोकैः पूर्वद्वारे प्रतिपादितं, कियदिति शेषं सविस्तरं योगशास्त्रवृत्तेरवसेयम् । च पुनर्,-आत्मलयं-संप्राप्ततन्मयस्वभावं यथा स्यात् तथा कृताविराम-निरन्तरं यथा स्यात् तथा सद्भावनासु-द्वादशसु सुप्रसिद्धासु चेतो-मानसं प्रयत्नाद्-उद्यमात् प्रमादराहित्याद् रमयस्व-क्रीडाविषयं कुरुष्व ।।१५.८ ।।
रत्न.-अथ त्रियोगीनैर्मल्यं मैत्र्यादिभजनेन भवतीत्याह -
मैत्री प्रमोदम्..इति. व्याख्या-हे आत्मन् ! मैत्री-परहितचिन्तालक्षणाम्, आनय, स्वस्मिन्नित्यध्याहार्यं स्वायत्तां कुर्वित्यर्थः, तथैव प्रमोदं-परसुखं दृष्ट्वा संतोषकरणरूपं, तथा करुणां-परदुःखनिवारणलक्षणां च पुनर्मध्यस्थतां-परदोषोपेक्षणस्वरूपाम्, आनय, कथं ? - सम्यक्, त्रिधा मनो-वचः-कायशुद्ध्या, च पुनर्हे आत्मन् ! एवं चतुर्भिमैत्री-प्रमोद-करुणा-मध्यस्थताकरणलक्षणहेतुभिः साम्यं-समत्वमानय, रागद्वेषाऽनुपेतत्व-मित्यर्थः, तथा साम्यकरणेनैव सद्भावनासु चेतः-चित्तं रमयस्व, किंलक्षणम् ? - आप्तो लय-एकाग्र्यं येन तत्, कस्मात् ? - प्रयत्नाद्-उद्यमात् तथाविधवीर्यस्फोरणादित्यर्थः कथं ? - कृताविराम-कृताऽनुपरमं यथा स्थात् तथा अविश्रान्तमित्यर्थः, अथवा सद्भावनासु सु-सुष्ठु आप्तः-प्राप्तो लयो येन १..रूपां. मु० । २. 'साम्य' इति पदमिदं मूलत्वेनापि गृहीतम् ।

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398