Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
श्रीअध्यात्मकल्पद्रुमे
इवाचरतीति तथा, अयमाशयो - यथा सकलसमुद्ररहस्यं सुधारसो भवति तथा सकलधर्मशास्त्ररहस्यं शान्तरसो भवतीति, अनेन विषयसूचा ।
अथान्यरसभावनपरिहारेण शान्तरसस्यैव भावनायां रसाधिराजत्वे च परम्परया हेतु प्रथमं हेतुमाह
"ऐहिका -ऽऽमुष्मिका ऽनन्ताऽऽनन्दसन्दोहसाधनतया " ऐहिकश्च - इहलोकसंबन्धी, आमुष्मिकश्च-परलोकसंबन्धी, स चासौ अनन्तश्च - अविनाशी स चासौ - आनन्दश्चसुखानुभवः, तस्य सन्दोह :- समूहः, तस्य साधनतया - हेतुत्वेन, ऐहिकाऽनन्ताऽऽनन्दसाधनत्वं च शान्तरसवतामनुभवसिद्धम् ।
यदाहुः-उमास्वाति-वाचकपादाः प्रशमरतिप्रकरणे
६
[११] "नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य ।
यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ।।[१२८]।।" इति आमुष्मिकाऽनन्ताऽऽनन्दसाधनत्वं चाऽऽगमगम्यमिति, अनेन प्रयोजनसूचा । तत एव द्वितीयं हेतुमाह
"पारमार्थिकोपदेश्यतया " - परमार्थः- तत्त्वं तत्संबन्धी पारमार्थिकः, तात्त्विक इत्यर्थः, स चासौ उपदेश्यश्च - परहितहेतुतया कथनार्हः, स तथा [ तद्भावस्तत्ता]तया, यद् वा परमार्थं-परमपुरुषार्थं मोक्षं स्वाधिकारतया विदन्तीति पारमार्थिकानिःस्पृहाः-तेषामुपदेश्यतयेत्यनेन, अधिकारिसूचा, पारमार्थिकोपदेश्यत्वमपि सदा सुभगस्य शान्तरसस्यैव, 'शान्तादिषु विरसानां शृङ्गारादीनां तत्त्वतोऽनुपदेश्यत्वादित्यर्थः ।
यदाहुर्वाचकपादाः प्रशमरतिप्रकरणे
-
-
[१२] "आदावभ्युदयकरा मध्ये शृङ्गार - हास्य- दीप्तरसाः । निकषे विषया बीभत्स - करुण-लज्जा भयप्रायाः" ।। १०६ ।। इति
निकषे इति विशिष्टसंयोगोत्तरकालमित्यर्थः, यद् वा शृङ्गारादीनां भोजनवत् प्रवृत्तिरूपत्वेन स्वतः सिद्धत्वात्, तत्त्वतोऽनुपदेश्यत्वम्, शान्तरसस्य तु निवृत्तिरूपत्वेनोपायसाध्यत्वात् पारमार्थिकोपदेश्यत्वम् ।
१. प्रान्तादि० ।

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 398