Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 339
________________ और क्रोध की ज्वाला शान्त हो गई थी। वे सम्यक्त्व की भावना से युक्त, शान्त और जितेन्द्रिय थे । इस प्रकार भगवान्ने गृहस्थावास में ही सावध आरम्भ का त्याग कर दिया था ॥११॥ स एवम्भूतो भगवान् गृहवासेऽपि सावद्यारम्भत्यागी, किं पुनः प्रव्रज्यायामिति दर्शयितुमाह - पुढविं च आउकायं च, तेउकायं च वाउकायं च । पणगाइं बीयहरियाई, तसकायं च सव्यसो नचा ॥ १२ ॥ एयाइं सन्ति पडिलेहे, चित्तमन्ताइ से अभिन्नाय । परिवञ्जिय विहरित्था इय संखाय से महावीरे ॥ १३ ॥ .. अदु थावरा य तसत्ताए, तसा य थावरत्ताए। अदुवा सव्वजोणिया, सत्ता कम्मुणा कप्पिया पुढो बाला ॥ १४ ॥ भगवं च एवमन्नेसिं, सोवहिए हु लुप्पइ बाले । कम्मं च सव्वसो नचा, तं पडियाइक्ले पावगं भगवं ॥ १५॥ . दुविहं समिञ्च मेहावी, किरीयमक्खायऽणेलिसं नाणी । आयाणसोयमइवायसोयं, जोगं च सव्वसो णचा ॥ १६ ॥ पृथ्वी चाऽकायं च तेजः कायं च वायुकायं च पनकानि बीज-हरितानि त्रसकायं च सर्वशो ज्ञात्वा तदारम्भं परिवर्ण्य विजहार स भगवानिति सम्बन्धः ॥ १२ ॥ एतानि भूतानि सन्तीत्येवं प्रत्युपेक्ष्य तथा चित्तवन्ति स अभिज्ञाय परिवर्ण्य विजहारं एतत् संख्याय स महावीरः ॥ १३ ॥ अथ स्थावराश्च त्रसतया, त्रसाश्च स्थावरतया विपरिणमन्ते अथवा सर्वयोनिकाः सत्वाः कर्मणा कल्पिताः - व्यवस्थिताः पृथक्तया बालाः - रागद्वेषाऽऽकलिता ॥ १४ ॥ भगवांश्चैवममन्यत सोपधिकः द्रव्यभावोपधियुक्तः खलु लुप्यते बालः कर्मणेति, कर्म च सर्वशो ज्ञात्वा तत् - कर्म प्रत्याख्यातवान् तदुपादानं च पापकर्मानुष्ठानं भगवान् ॥ १५ ॥ द्विविधं कर्म ईप्रित्ययं साम्परायिक च समेत्य मेधावी क्रियां संयमानुष्ठानरूपाम् आख्यातवान् अनीदृशी ज्ञानी । आदीयते कर्मानेनेति आदानं दुष्पणिहितमिन्दियम् आदानं च तत् श्रोतश्चादानश्रोतस्तत्, अतिपातम्रोतः प्राणातिपातम्रोत उपलक्षणार्थत्वादस्य मृषावादादिकमपि ज्ञात्वा योगं मनोवाक्कायलक्षणं च सर्वशो ज्ञात्वा ॥ १६ ॥ किंच - अन्वयार्थ :- पुढविं - पृथ्वीय आउकायं - अ५.४॥य तेउकायं - 1651य वाउकायं - वायुय पणगाई - 413 बीयहरियाई - ४ - वनस्पति चौं- अने तसकायं - (३१६)COOOOOOOOOOOOOOOOOOOOOOOOOOO | श्री आचारांग सूत्र

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372