Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 01
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 333
________________ ३१३ प्रक्रियाकोशः तितिक्षा 1 काकुद, [वक्रदल शे. १२३ ] । ताल-५-११३६-ता. * तरत्याहारोऽत्रेति तालु, क्लीबलिङ्गः 'ऋत'-. । तृणरात, तल । (उणा-७२७) इति णिदुर्लत्वं च रस्य । * तलति प्रतिबिबरति बहुरुपत्वात् तलः, प्रज्ञा तालुजिहव-पु-१३४९-भरभ७. द्यणि ताल: । द्र०आलास्यशब्दः । वालक-न. १००५-ता. * तालुनि जिह्वाऽस्य तालुजिहवः । द्वारयन्त्र । तालूर-धु-१०७६-पाणीनी लभरी, पाणीनु यी *तायतेऽनेनेति ताडकम् लत्वे तालकम् । કારે ભમવું તે. तालकाभ-त्रि. १३९५-बोसो पाना मिश्रित आवत', बोलक । वर्ण, सीमो * तलति तालूरः 'महिकणि'-(उणा-४२८) पीतनील, हरित्, पालाश', 'पलाश', हरित । इति णिदूरः । *तालक-हरितालक तस्येवाऽऽभाऽस्य ताल ताविष- ८७-२१, देवो. काभः । ट्र०ऊर्ध्व लोकशब्दः । * "तव गता"विति सौत्रो धातुः, तव्यते शुभ(तालपत्र)--.-६५६-१७ तात्र मे अननु कमवशादस्मिन्निति 'तवेर्वा-' (उणो-५५०) इति वा આભૂષણ. णिति इषे तविषः, ताविषः । ताड कैं, ताडपत्र, कुण्डल, कर्णवेष्टक । ताविषी-स्त्री-१७६-छन्द्रनी पुत्री. तालमद'क-५-२९४ (शे. ८५)-वाध विशेष. जयन्ती, तविषी । 0 [हुडुक्क शे. ८५] । * तवति-गच्छति ताविषी । नाललक्ष्मन्-.-२२४-मदेव. तिक्त-धु-१३८९-तित २स, ४७. द्र० अच्युताग्रजशब्दः । वक्त्रभेदिन् । *तालो वृक्षो लक्ष्माऽस्य स ताललक्ष्मा । *ताडयति तकति जधयति वा तिक्तः, “पुत नालवृन्त---६८७-५, वीt. पित्त-" (उणा-२०४) इति ते निपात्यते । तिक्तपत्र-पु-११९०-४ोडी, तमालपत्रा. व्यजन, [वीजन शि. ५८ ] | कोटक, किलासन, सुगन्धक । *तालस्येव वृन्तमस्य तालवृन्तम् । * तिक्त पत्रमस्य तिक्तपत्रः । तालिका-श्री-५९६-पहा ४२वी सणामी | तिग्म-त्रि-१३८५-3५५ २५श, सत्यत गरम. पाणी बाथ, ने. ट्र० उष्णशब्दः । *तेजयति तिग्मः, 'तिजियुजेर्ग च' (उणाद्र. तालशब्दः । ३४५) इति कि दमः ।। * तालयति तालिका । तितउ---.-१०१८-प्यासी. ताली-स्त्री-१००६-ता अधावानु यत्र, यावी. चालनी । 0 प्रतिताली । *तनोति सार तितउः, पुक्लीबलिङ्गः, 'तने* ताइयतेऽनया ताली । ड'उ' (उणा-७४८) इति ऽउः सन्वभावश्च । तालु-न-५८५-ताण, ता. तितिक्षा-स्त्री-३९१-क्षमा, सहनशासपा. अ. ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386